संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिस्तव:

श्रीहरिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


आशाकृष्टविनष्टनैजहृदयभ्रष्टालिरुष्टानिशं
जुष्टाचार्यपदाब्जशिष्टविततिस्मृत्यैव तुष्टेष्टद ।
ज्येष्ठभ्रातृगणेष्टदुष्टकृतितो नष्टस्वराष्ट्राप्तये
कष्टाश्लिष्ट तृतीयविष्ट पवसद्वस्वष्टकेनार्चित ॥१॥
अष्टांगान्वितयोगदृष्टिलसितप्रज्ञानसृष्ट्यादितो
मोक्षाख्यां परमप्रमोदवितते: काष्ठां परां श्राणयन् ।
अष्टैश्वर्यविशिष्टशिष्टजनताकष्टाद्यनिष्टापह
शिष्टाभीष्ट समष्टिदापनपटो प्रेम्णा श्रृणुष्वाष्टकम् ॥२॥
गोकर्णाखिलगर्वचर्वणचणस्वक्षान्तिविश्राणन -
गोकर्णाद्याखिलान्तरारिशमन श्रीवल्लभ श्रीकर ।
गोकर्णाधिपवल्लभासहजनु: पर्णाशिसंसेवित
गोकर्णाधिपभोगमाञ्चिततनोsथाकर्णयाङ्घ्रिस्तुतिम् ॥३॥
आपद्ध्वान्तवियन्त्रणे हिमनिधे सौभाग्यवारांनिधे:
पापारण्यदवानल प्रणमतां तापत्रयीकालिके ।
अज्ञानाख्यमहाहिमाधवरथप्रज्ञाब्जचण्डच्छवे
प्रह्लादद्वयपोषकाव नृहरे त्वत्पादपद्मानतम् ॥४॥
दत्याधोशहिरण्यपूर्वकशिपुक्रौर्योद्भवार्त्त्यावले
प्रह्लादस्य निजाङ्घ्रिसक्तमनसो रक्षाचणाङ्घ्रिस्मृते ।
कामारातिकलत्रपूर्वक हरे कामप्रसूवल्लभ
मांगल्याब्धिसुधानिधेsव सतत कम्रस्मिताभीष्टद ॥५॥
क्षीराम्भोधित सत्फणीश्वरफणाजालोत्थरत्नावली
च्छायाद्योतितविग्रहामरधुनीविभ्राजिताङ्घयम्बुज ।
अम्भोदावलिधिक्करिष्णूनिनदाम्भोराशिधिक्कृत्स्व
वर्षाकाल पयोदमेचकतनो मामानतं पालय ॥६॥
भक्त्यैकाग्रसमन्वितं त्वयि परप्रेम्णार्पितस्वात्मकं
भूयोsघघ्नगतागतप्रमथनप्रीतान्तरंग प्रभो ।
भूमावल्लभवल्लकीप्रभृतिभिर्वाद्यालिभी रंजित
भूपालत्वदपादपंकजनते मामानतं पालय ॥७॥
भूमानन्दवितारणैकरतहृद्भूमाप्रदाभीतिद
रामाद्याकृतिधर्तरार्तिहृदये रामाविरक्तिप्रद ।
कामोत्पत्तिनिदानभूत विनमत्कामप्रदान - प्रिय
सामाम्नायनिकायगेयगरिमन्मानतं पालय ॥८॥
सर्वानर्थनिकायनीरवितरज्झञ्झाम्ररुत्स्वस्मृते
सर्वप्राणिहृदन्तरे कृतनिजावास श्रियालिंगित ।
सर्वज्ञ प्रियकृद्विनम्रवितते कारुण्यपाथोनिधे
सर्वाघौघहृति प्रमुख्यकृतितो मामानतं पालय ॥९॥
सक्तासक्तविरक्तिदापनविधौ रक्ताङ्घ्रिपद्मानते
मुक्तालीविनताघवारण हरे मुक्तावलीभूषित ।
उक्ताशीर्वचनावले प्रणमतां नक्तव्रताद्यर्चित
सर्गस्थानलयादिकारण हरे भर्गार्चिताङ्घ्रिद्वय
सर्गातीत सुखप्रदाङ्घ्रिविनुते दुर्गाम्बिकापूर्वज ।
दुर्गानर्थकरारिवर्गशमन स्वर्गापवर्गप्रद
दुर्गारण्यगगर्गमुख्ययमिराण्मार्गप्रदावानतम् ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP