संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीराधिकायदुकुलावतंसस्तोत्रम्

श्रीराधिकायदुकुलावतंसस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मनोभवमुखार्चितौ त्रिभुवनेश्वरीनायकौ
प्रणम्रसकलेष्टदौ नतकृपाजनुर्भूहृदौ ।
परस्पररताशयौ रथगजादिसम्पत्प्रदौ
दधामि हृदि राधिकायदुकुलावतंसौ सदा ॥१॥
मुदम्बुधिसुधाकरौ विजितमानसाप्याङ्घ्रिकौ
भुजङ्गपतिसंस्तुतौ सरससर्वविद्याधिपौ ।
वितीर्णनतवाञ्छितौ विधुकलाधराद्यादृतौ
दधामि हृदि राधिकादुकुलावतंसौ सदा ॥२॥
अशेषभवभूतिदौ गिरिजवर्ष्मंभामाग्रजौ
प्रणम्रसकर्द्धिदौ सुरसमूहसम्भावितौ ।
सरोजजमुखेडितौ षडरितूर्णविध्वंसकौ
दधामि हृदि राधिकायदुकुलावतंसौ सदा ॥३॥
दृगाढ्यनिटिलेडितौ प्रणतकारुणीसागरौ
मनोज्ञतनुलावणीदिविभवाङ्गनासंस्तुतौ ।
कणादमुखशास्त्रदौ दृणिरचिह्नशीताशयौ
दधामि हृदि राधिकायदुकुलावतंसौ सदा ॥४॥
इहोपरि सुखप्रदौ रुचिजिताशुबिम्बाधरौ
सदा प्रणवसक्तपौ प्रणवनैजनामाकृती ।
सुवर्णजलधृच्छवी विषयपाशहीनप्रियौ
दधामि हृदि राधिकायदुकुलावतंसौ सदा ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP