संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री शिवगङ्गास्तुति:

श्री शिवगङ्गास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागहीनसुलभान् यमसक्तान् कृत्तदुर्मृतिहरान् सुरदीप्तीन् ।
शक्रजीवविजिदर्थवचोदान् संस्मरामि शिवविष्णुपदीशान् ॥१॥
कारुणीजलनिधीशिवरूपान् हस्तिमुख्यदपदान् वृजिनध्नान् ।
स्वर्णकान्तिवपुषो भवनाशान् संस्मरामि शिवविष्णुपदीशान् ॥२॥
ॐ मुखार्णनिरतान्  यमिबन्धान् पूरुषार्थततिदान् वरदातॄन् ।
भारतीपदरतॉंश्चरितार्थान्
अर्चिताब्जसुधरान् यमभीहान् दुष्टबुद्धिशमनान् हृतरोगान् ।
निर्विकारमतिदान् पृथुकीर्त्तीन्
मावचोsम्बुसुनिधीन् जितरागान् श्रान्तिमूलहरशान्तिदसेवान् ।
मर्षिताघनिकरान् यममातॄन्


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP