संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिशक्तिस्तोत्रम्

श्रीत्रिशक्तिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागरोषस्पृहामोहदृप्त्याधरि -
व्रातवश्यावलीदुर्लभाङ्घ्रयम्बुजा: ।
आन्तरारातिजिष्णुस्वेचतोबल -
श्राप्यपादद्वयीर्नौंमि गीर्माशिवा: ॥१॥
शक्रवह्रयम्बुनाथार्कवाराशिभू -
मुख्यदेवेन्द्रसेनादिदैत्यार्चिता: ।
पादपङ्केरुहद्वन्द्वषट्पञ्जरा -
दुर्मृतिघ्नस्मृतीर्नौंमि गीर्माशिवा: ॥२॥
यत्पदाम्भोजनत्या निजद्रव्यधी -
निर्जिताखण्डलस्वर्गिलोकार्यताम् ।
द्रव्यधीलेशहीना अपि द्राक्तरं
प्राप्नुवन्त्यद्भुतं नौमि गीर्माशिवा: ॥३॥
भूतपञ्चीकृतिप्राक्तनागप्रियां
भूतपत्नीं ततो भूधरप्रोद्भवाम् ।
भूतसामान्यकारुण्यवारांनिधि -
स्वीयहृद्वार्भुवो र्नौंमि गीर्माशिवा: ॥४॥
कुम्भिकुम्भाभिमानापहारप्रभू -
कुम्भमुख्याङ्गलावण्यपाथोनिधीन् ।
कुम्भिवक्त्रादिसेव्या नतांहोsम्बुधै:
कुम्भसञ्जन्मनो र्नौंमि गीर्माशिवा: ॥५॥
भूप्रमुख्याखिलोद्धृत्फणामण्डला -
शेषजिह्वाल्यवर्ण्यस्वमाहात्मिका: ।
पारदस्वर्णघस्रेशदपपिहृद् -
वर्ष्मरोचिर्लवा र्नौंमि गीर्माशिवा: ॥६॥
नारदद्वीपसञ्जाततद्वर्ष्मभू -
कुम्भजातादिमौनीन्द्रसङ्घैर्नुता: ।
अक्षरब्रह्मरूपात्मत्त्वैकता -
ज्ञानदस्वार्चना र्नौंमि गीर्माशिवा: ॥७॥
कामकाम्यानतव्रातकाङ्क्षाधिक -
स्पर्शसन्तुष्टचिन्तामृतप्रोदभवा: ।
तादृगाशाविदूराशयानम्रसं -
सारनिर्मूलिका र्नौंमि गीर्माशिवा: ॥८॥
धर्मतत्साधनाशेषसामग्रिका -
काममोक्षप्रदानप्रियापाङ्गिका: ।
भूधराहङ्कृतिच्छेदकृच्छोणिका -
भूधरोरोजनीर्नौंमि गीर्माशिवा: ॥९॥
भूमुखाशेषलोकावलीवासकृद् -
भीतिमुख्यप्रदभ्रूविजृम्भादिका: ।
भूमिमुख्यान्ताभीष्टलोकेशता -
दानतुष्टाशया र्नौंमि गीर्माशिवा: ॥१०॥
ब्रह्मजीवप्रपञ्चादिनानात्वधी -
रूपदैत्याधमप्राणहृच्चिन्तना: ।
( भक्तिमत्साध्वसव्रातहृत्काङ्क्षित -
स्पर्शकृन्मुद्रिकाराजिपाण्यम्बुजा: )
कुष्ठभूपालयक्ष्मज्वराद्यामय -
ध्वंसकाङ्घ्रिस्मृतीर्नौंमि गीर्माशिवा: ॥११॥
शातकुम्भीपुरीनाथवैकुण्ठराड् -
राजनाद्रीशनाकादिपालादिमे: ।
निर्जरोत्तंसकैर्दिव्यपुष्पालिभि:
सन्ततं पूजिता र्नौंमि गीर्माशिवा: ॥१२॥
शान्तिदान्तिक्षमास्तिक्यसर्वस्पहा -
त्यागमुख्यप्रदोपास्तिलेशाङ्घ्रिका: ।
पादपद्माश्रितानां पुनर्जन्मभी -
हापनैकव्रता र्नौंमि गीर्माशिवा: ॥१३॥
भक्तिभाजां यमाद्यष्टनैजाङ्गयुग्
योगतारं यमोच्चादिशक्तिप्रदा: ।
अङ्घ्रिसेवारतप्राक्तनाद्यंहसां
भस्माताप्रापिका र्नौंमि गीर्माशिवा: ॥१४॥
आश्रिताभीष्टदानव्रतानां विधि -
प्रेयसीमाद्रिजानां पठन् संस्तुतिम् ।
रोगहैन्याङ्गदार्ढ्यादियुक्श्रीयश: -
सत्फल: सत्कलत्रात्मभूभाग्भवेत् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP