संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीधन्वन्तरिस्तव:

श्रीधन्वन्तरिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नैजाङ्घ्रिपयोभूनम्रावलिसर्वा -
भीष्टव्रजदानोद्धूतामरवृक्षम् ।
पादाम्बुजचिन्ताच्छिन्ना ( कृत्ता ) खिलभूयो -
जन्मादिभयालिं धन्वन्तरिमीडे ॥१॥
काशीपतिसञ्ज्ञाकारारचितायु -
र्वेदोक्तचिकित्सापद्धत्युपदेश ( व्याप्ताखिलभूमि ) म् ।
पादाब्जनमस्कृद्रक्षाशुभचिन्ता -
रम्याखिलवृत्तिं धन्वन्तरिमीडे ॥२॥
श्रीसुश्रुतमुख्यग्रन्थावलिशिक्षा -
नुग्राहकपादाम्भोजस्मृतिलेशम् ।
ब्रह्माब्जकलाधृच्छक्रादिसुराली -
नम्याङ्घ्रिसरोजं धन्वन्तरिमीडे ॥३॥
कृत्ताङ्घ्रिनतालीरोगक्षयमृत्युप्रो -
द्भावितभीतिं शुड्मुख्याखिलकष्टम् ।
कष्टाम्बुधिमग्नक्लिष्टाङ्घ्रिनताली -
कारुण्यपयोधिं धन्वन्तरिमीडे ॥४॥
पाथ:स्पृशिकतृव्योमोद्भवभोक्तृ -
न्यक्कृच्छविराजच्छीर्षप्रभवालिम् ।
अम्भोजनिसर्वाहङ्कारनिहन्तृ -
स्वीयाङ्घ्रिकरादिं धन्वन्तरिमीडे ॥५॥
भक्तावलिचेत:काङ्क्षापदताभाग् -
भुक्तिव्रजमुक्तिश्राण्यङ्घ्रिजधूलिम् ।
पादार्चकविद्यारण्याभिधसर्व -
क्षोणोगुरुमुख्यं धन्वन्तरिमीडे ॥६॥
कार्त्तस्वरकान्तावर्ष्मोद्भवगेह -
भ्राजत्सुखमुख्याशेषार्थसमेत ( शेषेप्सितयुक्त ) म् ।
संसारकरालाम्भोघेरतितूर्णं
पादस्पृशिदक्षं धन्वन्तरिमीडे ॥७॥
प्राचीनमवालीसाहस्रकृताध -
श्रेणीयुगपद्धृत्स्वानुग्रहलेशम् ।
भोग्यन्वयशत्रुक्षोणीपतिपृष्ठ -
भ्राजिष्णुशरीरं धन्वन्तरिमीडे ॥८॥
भक्ताभयसर्वाभीष्टप्रदमुद्रा -
पद्मामृतकुम्भभ्राजत्करजालम् ।
अक्षाङ्ध्रिकणादव्यासादिनयाली -
पाण्डित्यदपूजं धन्वन्तरिमीडे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP