संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिदिद्धिगणपाष्टकस्तव:

श्रीऋद्धिदिद्धिगणपाष्टकस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तालिकाङ्क्षितवरप्रदकल्पवृक्षा:
संसारनीरनिधिकुम्भजपादचिन्ता: ॥
भृङ्गानिलाशिजलदच्छविकेशपाशा:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥१॥
स्वीयाम्बरद्युतिविर्निर्जितशारदाब्दा
नम्रालिवाञ्छितवरस्पृशितुष्टचित्ता: ॥
हस्तप्रभामहिमलज्जितनोरजाता:
श्रीऋ द्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥२॥
विश्राणितानतजनार्थितसर्वकाम्या:
पाकारिमुख्यसुरसन्ततिशीर्षनभ्या: ॥
पादप्रपन्नकरुणादिगुणालिरम्या:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥३॥
कृष्णाजशम्भुमुखपूजितपादपद्मा:
कृतानतव्रजकृतान्तजभीतिभारा: ॥
कृत्स्नत्रिलोकजनतावनबद्धदीक्षा:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥४॥
श्रीवीनवाहनकलत्रवच:सवित्रो -
श्रीमेनकातनुभवाप्रणयप्रतुष्टा: ।
श्रीशौनकादिमुनिगीतपदापदाना:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥५॥
संसारनीरनिधिपाददपादपूजा:
कार्त्स्वरच्छविहितासिशरीरवर्णा: ॥
मूर्धप्रजातजितवारिदसर्वदर्पा:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥६॥
पादाग्रनम्रविनतातनुजातयाना -
म्भोजप्रजातशिवशक्रमुखामृताशा: ॥
पादाग्रन म्रविनताखिलविघ्ननाशा:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥७॥
वीणालसत्करसरोजमुखर्षिगीता:
काणादमुख्यनयदायिनिजप्रसीदा: ॥
एणाङ्कडिम्भविलसन्मुकुटाग्रभागा:
श्रीऋद्धिसिद्धिगणपा: प्रभवन्तु भूत्यै ॥८॥
भक्तालिभक्तजनकष्टहृतिप्रचण्डा -
स्त्रैलोवयर्तिसकलेष्टवितारदक्षा: ॥
स्वीयाङ्घ्रिपाथसिभवाष्टकपाठतुष्ठा
ऐश्वर्यसाधनमुखाष्टकमाशु दद्यु: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP