संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सिद्धिस्तव: ॥

श्री सिद्धिस्तव: ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमृताशिक्षितिरुहपादे भवनिजसंज्ञाम्बुधिबडवाग्ने ।
भुजगपयोदभ्रमरकचे मे भगवति सिद्धे कलय विभूतिम् ॥१॥
करचरणन्यक्कृतजलजाते शरदृतुमेघच्छविनिजवस्त्रे ।
वरवरदानप्रवणहृदब्जे भगवति सिद्धे कलय विभूतिम् ॥२॥
सुरवरनम्यस्वपदपयोजे नतजनकाम्याखिलदकटाक्षे ।
गणपतिकाम्याकृतिमतिरम्ये भगवति सिद्धे कलय विभूतिम् ॥३॥
कृतसुरनाशप्रभृतिनुताङ्घ्रे कृतविहितान्तप्रभवभयान्ते ।
कृतनिजपादप्रणतकृपाब्धे भगवति सिद्धे कलय विभूतिम् ॥४॥
वनजनियोनिप्रणुतपदाब्जे वनरतमौनीप्सितवरदात्रि ।
कनकविहासिच्छविनिजकाये भगवति सिद्धे कलय विभूतिम् ॥५॥
शरभवजिष्णुस्वनयनयुग्मे शरधरतुल्यस्वकचभराढ्ये ।
वरनिकुरुम्बप्रणयनसक्ते भगवति सिद्धे कलय विभूतिम् ॥६॥
विनतसमस्तस्थिरचरजाले विनतजनालीदुरितविभेत्रि ।
घनधरपीनस्तनजितभूध्रे भगवति सिद्धे कलय विभूतिम् ॥७॥
छविविजितैणाम्बकयुगरम्ये पुरुतरशोणाधरजितबिम्बे ।
क्वणितसुवीणाधरनिजपाणे भगवति सिद्धे कलय विभूतिम् ॥८॥
भवततिकष्टक्लमततिहन्त्र्या: प्रणतजनेष्टप्रदपदसिद्धे: ।
नतियुतमष्टौ पठति नुतीर्यं: भगवति पुष्टोs खिलवरसिद्धे: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP