संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिन्मोदनृसिंहदेशिकयतिस्तोत्रम्

श्रीसच्चिन्मोदनृसिंहदेशिकयतिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


आस्तिक्याढ्याखिलजनतुतं ब्रह्माच्युतेशाकृतिं
भक्तव्रातेप्सितसकलदं कारुण्यपीयूषधिम् ॥
साम्राज्यश्रीमुखविभवदं मुक्त्याख्यकान्तारतं
सच्चिन्मोदनृसिंहदेशिकपतिं वन्दे जगत्पावनम् ॥१॥
रागद्वेषप्रमुखशमनं हर्षाब्धिचन्द्रोदयं
नानाविद्याप्रचयरुचिरं नम्रेष्टदानव्रतम् ।
क्षोणीपालव्रजनतपदं सर्वर्द्धिविश्राणकं
सच्चिन्मोद..................॥२॥
कारुण्याम्बोनिधिनिजहृदं फालाक्षपूजारतं
वैराग्याम्भ:प्रभवदिनपं हासाञ्चितास्याम्बुजम् ।
रात्रीतुल्यं शिशिरहृदयं शास्त्रावलीबोधदं
ओंकारार्थप्रजपनपरं तद्गूढतात्पर्यदं
सोमोद्धासिस्वहसितमुखं सश्वच्छ्रभालिप्रदम् ।
अओदासीन्योज्ज्वलनिजमतिं कामादिशून्याशयं ( कामारिरूपान्तरं )

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP