संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदशदिक्पालस्तव:

श्रीदशदिक्पालस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संसृतिदन्तिहरीन्, भ्रमराम्बुदभृङ्गकचान् भजदामरवृक्षान्
शारदमेघपटान् वरदाननिषक्तहृद: करधिक्कृतपद्मान् ।
निर्जररम्यपदान् करुणामुखरम्यगुणान् द्रुतदापितकाम्यान्
नौमि शचीङ्हुतभुग्यमनिरृतिपाश्यनिलाब्धिजशम्भ्वजविष्णून् ॥१॥
छिन्नकृतान्तभयान् पदनम्रकृपाम्बुनिधीन् कृतकृत्यितभक्तान्
शौनकमुख्यनुतान् कनकादिमदानरतान् वनसम्भवनेत्रान् ।
पारविहीनकृपान् करभास्वदभीतिमुखान् सुरमुख्यपदस्थान्
नौमि शचीङ्हुतभुग्यमनिरृतिपाश्यनिलाब्धिजशम्भ्वजविष्णून् ॥२॥
दिनमुखविनप्रणुतान् धनजित्वरकेशरुचीन् विनताधनिहन्तॄन्
अष्टदरिद्रहान् नतकष्टविनाशपरान् सकलेष्टदपूजान् ।
शोणसरोजपदान् रणनिर्जितदस्युगणान्नॄणमुख्यहपादान्
नौमि शचीङ्हुतभुग्यमनिरृतिपाश्यनिलाब्धिजशम्भ्वजविष्णून् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP