संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री श्रृङ्गगिरिपीठाधिष्ठितश्रीविद्यातीर्थक्षमागुरुशेखरषट्पदी स्तुतिः

श्री श्रृङ्गगिरिपीठाधिष्ठितश्रीविद्यातीर्थक्षमागुरुशेखरषट्पदी स्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


यतिततिनुतान्विभ्वाकारप्रमुख्यविभूतिदान् ।
न्प्रणववरदान्कारुण्याम्भोनिधिस्वहृदम्बुजान् ॥
शिवनिकरदान्साम्राज्य श्रीप्रदान् धुरंन्धरान्
मनसि कलये विद्यातीर्थ क्षमापतिशेखरान् ॥१॥
प्रमदजनकानीहाशून्याशयाप्यपदाम्बुजान्
खगपरिवृढासीनर्क्षेशावतंसभिदापहान्
कुशलचयदान्विद्याव्राताधिपत्यविभास्वरान्
मनसि.................॥२॥
सकलसुखदान्गीर्वाणालीसमर्च्यतपोनिधीन्
विभवदनतीन्क्षोणीधृज्जा ( क्ष्माधृत्कन्या ) हृदीशनवाकृतीन्
कमलजहरिवर्गाध्यक्षप्रमुख्यसुरार्चितान्
मनसि.................॥३॥
भसितनिटिलान्वैराग्याद्युद्भुवक्षितिमानसान्
रूचिरधिषणान्मेनारम्भाप्रमुख्यविरागदान्
निखिलनयदान्हृशैशर्यावधूतनिशाधिपान्
मनसि.................॥४॥
स्थिरकुशलदान्पादच्छायापरास्तवने भवान्
प्रणवमुदितानोंकारार्थप्रदान पटुस्मृतीन्
हिमकर ( विधुतनु ) रुचीनौदासीन्यप्रमुख्यगुणप्रदान्
चरणविनमद्विधारण्य प्रमुख्ययमीश्वरान्
मनसि.................॥५॥
प्रणतजनताभीष्टस्प्रष्टॄस्त्रिलोकसमर्चितान्
स्मरणलवतो दन्त्यश्वादिक्षितीश्वरपदप्रदान्
मनसि.................॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP