संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमधुसूदनाख्यधरणीगुरुपस्तुति:

श्रीमधुसूदनाख्यधरणीगुरुपस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीगोवर्धनपीठाधिष्ठित -

श्रीजगद्गुरुश्रीशंकराचार्य -

श्रीमधुसूदनाख्यधरणीगुरुपस्तुति:
[ उल्लाला मात्रिकं वृत्तम् ]

नियमाञ्चितं स्वचरणाम्बु -
जनिनतनिलिम्प ( सुपर्व ) भूरुहम् ॥
नौमि हृतभवभीप्रमुखं
मधुसूदनाख्यधरणीगुरुपम् ॥१॥
अरुणाम्बरं नतजनेष्ट -
वरततिवितारणप्रियम् ॥
नौमि जितकमलाङ्घ्रियुगं
मधुसूदनाख्यधरणीगुरुपम् ॥२॥
यमिपुङ्गवं स्वपदपद्म -
नतनिकरकाम्यदीपकम् ॥
नौमि शम ( यम ) मुख्यरम्यपतिं
मधुसूदनाख्यवसुधागुरुपम् ॥३॥
यतचेतसं प्रणतलोक -
शमनमुखभीनि ( भीति ) वारकम् ॥
नौमि नतकरुणाम्बुनिधिं
मधुसूदनाख्यधरणीगुरुपम् ॥४॥
तप उज्ज्वलं कनकमुख्य -
वितरणचणाङ्घ्रि सेवनम् ॥
नौमि यमिततिपूज्यपदं
मधुसूदनाख्यधरणीगुरुपम् ॥५॥
विरतिप्रियं प्रणतकाङ्क्ष्य -
वरततिवितारिपत्स्मृतिम् ॥
नौमि भवजलधेर्घटजं
मधुसूदनाख्यधरणीगुरुपम् ॥६॥
करुणात्मकं विहितनैज -
परमपुरुषाकृती ( षत्ववी ) क्षणम् ॥
मधुसूदनाख्यधरणीगुरुपम् ॥७॥
भवभयहृन्नमनं

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP