संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपरशुरामकल्किस्तव:

श्रीपरशुरामकल्किस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


प्रणतदिविजभूरुहौ संसृताम्भोनिधेर्वडवौ
भ्रमरभुजगकुन्तलौ वारिभूगर्वहृत्पाणिकौ ।
विजलजलदवाससौ पादनम्रेष्टसर्वप्रदौ
विधृतपरशुहस्तकल्की भजे मानसे सन्ततम् ॥१॥
विनतसकलकाम्यदौ देवतानम्यपादाम्बुजौ
कुशलततिदरम्यधीवृत्तिकाविन्दिरेशाकृती ।
प्रणतशमनभीहरौ कारुणीसिन्धुचेतोsम्बुजौ
विधृतपरशुहस्तकल्की भजे मानसे सन्ततम् ॥२॥
विबुधविततिवन्दितौ तत्सतीसन्तताभ्यर्चितौ
धरणिरमणलिङ्गधृद्दस्युधूर्तव्रजोन्मूलकौ ।
भवनमरणपारदज्ञादस्वाङ्घिपङ्केरुहौ
विधृतपरशुहस्तकल्की भजे मानसे सन्ततम् ॥३॥
विनतनिखिलपापहौ सर्वसद्गुण्यभाधीप्रदौ
कनकमुखरसर्वदौ मृत्युहृद्वोधदस्वार्चनौ
सकलनयदसंस्मृती विकचपद्मजिल्लोचनौ
विधृतपरशुहस्तकल्की भजे मानसे सन्ततम् ॥४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP