संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकमलारमेशस्तव:

श्रीकमलारमेशस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदिष्टदानजितकल्पलतौ
भवभीतिभञ्जनपदस्मरणौ ।
भुजगा ( भ्रमरा ) भषट्चरणशीर्षभवौ
कमलारशेशवपुषौ कलये ॥१॥
वरदानसक्तहृदयाम्बुजनी
वनहीनमेघनिभवस्त्रवृतौ ।
वनवाससक्तमुनिपूगनुतौ ( हृदयाम्बुभवौ )
कमलारमेशवपुषौ कलये ॥२॥
अतितूर्ण्दत्तनतकाम्यचयौ
शरणागतप्रणयरम्यधियौ ।
विधिशक्र (  शम्भु ) मुख्यसुरनम्यपदौ
कमलारमेशवपुषौ कलये ॥३॥
प्रणमत्कृतान्तभयनाशचणौ ( करौ )
विलसत्कृपाम्बुनिधिनैजहृदौ ।
क्षणत: कृतार्थपदनीतनतौ
कमलारमेशवपुषौ कलये ॥४॥
नतमेनकातनुभवाजसती -
शुकशौनकाद्यभयदानपरौ ।
कनकाभगात्रघनवर्णतनू
कमलारमेशवपुषौ कलये ॥५॥
घनपीवरस्तनजितक्षितिभृ -
न्नखदारितामररिपुक्षितिपौ ।
भवसिन्धुपारदपदाभनती
कमलारमेशवपुषौ कलये ॥६॥
विनताघहाङ्घ्रिभवधूलिकणौ ( लवौ )
विनतातनुप्रभववाहनगौ ।
धनधान्यमुख्यनिखिलेप्सितदौ
कमलारमेशवपुषौ कलये ॥७॥
गणपाम्बिकाकमलभूरमणी -
कणभुक्पतञ्जलिशुकादिनुतौ ।
रणरङ्गतूर्णजयदानचणौ
कमलारमेशवपुषौ कलये ॥८॥
नतकष्टमूलहृतियुक्तमरं
निखिलेष्टजालदपदाम्बुजयो: ।
इदमष्टकं प्रपठतामघहृत् -
कमलारमेशवपुषौ कलये ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP