संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीश्रृंगगिरिपीठाधीश्वरश्रीजगद्गुरु श्रीनृसिंहगुरूत्तमस्तवः

श्रीश्रृंगगिरिपीठाधीश्वरश्रीजगद्गुरु श्रीनृसिंहगुरूत्तमस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजपदाश्रितसर्वमनोरथप्रचयपूरणसक्तहृदम्बुजम् ॥
निखिलविश्वपरात्मनिरीक्षकं हृदि करोमिनृसिंहगुरूत्तमम् ॥१॥
निजशिखासहितश्रुतिवल्लभासततचिन्तकनैजमनोsम्बुजम् ॥
रथगजादिनतेप्सितदायकं हृदि भजामि..........................॥२॥
भुवनवर्तिसमस्तनयावलीमुखकलानिकुरुम्बकपारगम् ॥
प्रणतमोदमहार्णवभाधिपं हृदि नमामि ॥३॥
अखिलनिर्जरपूगसमाहृतप्रचुरशाश्वततत्त्वविबोधनम् ॥
प्रणतकामितदापनदीक्षितं हृदि दधामि............................॥४॥
निजपदामृतसंभवभक्तिकृत्कृपणलोककृपाजनि भूहृदम् ॥
विभवदातृपुनर्भवकृन्तकं हृदि नमामि..............................॥५॥
त्रिदिवसल्ललनामुखसुन्दरीमुखमुखाचलितस्वविरागकग् ॥
सनकमुख्यमहामुनिकोटिगं हृदि दधामि............................॥६॥
समशिलाकनकोरगमालिकारिपुसुहृत्कृमिनिर्जरभावनम् ॥
भवनिजाख्यमहो भवभञ्जनं हृदि भजामि..........................॥७॥
प्रणततत्यनुभूतशुगावलीप्रशमनेष्टवितारणपण्डितम् ॥
प्रणमवैहिकनाकगभोग्यदं हृदि भजामि..........................॥८॥
श्रुतिशिखोदितलक्ष्यविवेधकप्रणवकार्मुकमुख्यदपत्स्मृतिम् ॥
धिषणजिद्धिषणाप्रतिभाप्रदं
( स्मितपराजितकोटिनिशाकरं ) हृदि नमामि..............................॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP