संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमुरलीधरदत्तात्रेयस्तुति:

श्रीमुरलीधरदत्तात्रेयस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीतुङ्गभद्रातीरवर्त्तिश्रीशृङ्गगिरिमण्डलान्तर्गतश्रीशकटपुरी ( वण्डगेडी ) क्षेत्रे श्रीमुरलीधरदत्तात्रेयस्तुति:
[ दोधकम् ]

उद्धवहैहयमुख्यनिजान्तेवासिनिकायसमर्चितपादौ ।
सन्नतसन्ततिरक्षणदक्षौ नौम्यनिशं मुरलीधरदत्तौ ॥१॥
कुण्डिनभूपतिभीष्मतनूभूमुक्तिनिजाख्यकलत्रसमेतौ ।
हस्तिमुखेप्सितदानसमर्थौ नौम्यनिशं मुरलीधरदत्तौ ॥२॥
भोगिधराधरभोगविराजत्तल्पपुमुत्तममूर्त्तियुगाढ्यौ ।
नम्रकरामलकाखिलविद्यौ नौम्यनिशं मुरलीधरदत्तौ ॥३॥
पद्मसमुद्भवपद्मनिकायशत्रुकलाधरपूजितपादौ ।
पद्मविजित्वरनेमकराङ्घ्री नौम्यनिशं मुरलीधरदत्तौ ॥४॥
भूमिगनाकगभूतिसमेतसंसृतिमोचकमार्गदपादौ ।
भीष्मतनूजनिमुक्त्युपगूढौ नौम्यनिशं मुरलीधरदत्तौ ॥५॥
अङ्गसमुज्ज्वलकान्तिविधूताहङ्कृतिवारिदवासरनाथौ ।
चन्द्रकुलोद्भवचन्द्रकुलोत्थौ नौम्यनिशं मुरलीधरदत्तौ ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP