संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिवेणीस्तोत्रम्

श्रीत्रिवेणीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अखिलभुवनक्लेशोच्छेत्र्य: सुपर्वसमर्चिता
अमितकरुणासिन्धुस्वान्ता नतेष्टवितारिका: ।
इभमुखरमादानासक्ता गिरीशमुखादृता:
पशुपतिधृते भानूद्भूते सरस्वति पात माम् ॥१॥
विजितमदनप्राप्यस्पर्शा मुदम्बुधिचन्द्रिका:
प्रणतसकलाबोधध्वंसा: फणीन्द्रनताङ्घ्रय: ।
रघुपयदुराण्मुख्यप्रीता: प्रणम्रवरप्रदा:
पशुपतिधृते भानूद्भूते सरस्वति पात माम् ॥२॥
अमरविहितस्वीयादिष्टा: समृद्दिदपादुका
धरजनिरमावाणीसख्य: प्रणम्रविभूतिदा: ।
प्रणतगणपप्रद्युम्नाद्या अजादिसुरार्चिता
पशुपतिधृते भानूद्भूते सरस्वति पात माम् ॥३॥
नयततिवचोबोधस्प्रष्ट्रयोsधरारुणिमाञ्चिता:
प्रचुरसुषमभ्राजत्काया निशेशनिभानना: ।
द्रुहिणकलिता कृष्णाभ्यर्च्या ललाटदृगीडिता:
पशुपतिधृते भानूद्भूते सरस्वति पात माम् ॥४॥
विबुधललनारत्नोद्गीता: शुभव्रजदायिका
विरतजनताप्रीतस्वान्ता हिमाभ्रहिमप्रभा: ।
प्रणवरतधीसेव्यस्वाप: कृतप्रणवाश्रया:
पशुपतिधृते भानूद्भूते सरस्वति पात माम् ॥५॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP