संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमोहिनीस्तव:

श्रीमोहिनीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजत्कल्पक्ष्माजं भवभयशमनीं भृङ्गभोग्यब्दवेणीं
वरस्पशसिक्तां करजितनलिनां शारदाब्दाभवस्त्राम् ।
सुपर्वद्विण्णम्यां मनसिजननहृत्काम्यसर्वाङ्गरम्यां
सुधाभाण्डभ्राजत्करकमलभवां मोहिनीं नौमि मायाम् ॥१॥
कृपापूर्णापाङ्गावितसुरनिकराम कृत्तगौरीशदार्ढ्यां
कृतान्ताद्याशुघ्नीं कनकरुचितनुं मेनकाद्यप्सरोभि: ।
मनुन्द्रैश्चाराध्यां घननिभचिकुरां पापधात्रीं भवाब्धे:
सुधाभाण्डभ्राजत्करकमलभवां मोहिनीं नौमि मायाम् ॥२॥
प्रणम्राघालीघ्नीं विनतखगपतिं पीनवक्षोजनम्रां
कृपाम्भीघिं काणाशनमुखनयदां पाणिविन्यस्तवीणाम् ।
स्मृतेर्ध्वस्तानिष्टां विहितसुखचयामष्टसिद्धिप्रदात्रीं
सुधाभाण्डभ्राजत्करकमलभवां मोहिनीं नौमि मायाम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP