संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगङ्गास्तोत्रम्

श्रीगङ्गास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


यमाप्यपादामजिताक्षदूरां
ज्वरादिहर्त्री सुरसेविताङ्घ्रिम् ।
भुजङ्गवेणीं निजदृग्जितैणीं
गङ्गां प्रपद्ये परमार्थदात्रीम् ॥१॥
गजादिदात्रीं गिरिजासपत्नीं
वितीर्णबोधां दुरितघ्ननीराम् ।
शुकादिगीतां शशिजित्स्वकान्तिं
गङ्गां प्रपद्ये करुणासुधाब्धिम् ॥२॥
कुधीनिहन्त्रीं निखिलामयघ्नीं
यमीशपूज्यां त्रिजगत्पवित्राम् ।
शमादिदेक्षां हरशीर्षसुस्थां
गङ्गां प्रपद्ये यममुख्यभीघ्नीम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP