संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपूर्णास्तव:

श्रीपूर्णास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागादिघ्नीं रागहीनाप्यपादां गीर्वाणार्च्यां रोगदुष्पञ्चताघ्नीम् ।
नम्रश्रीर्गीर्धूतशक्रामरार्च्यां कारुण्याब्धिं सादरं नौमि पूर्णाम् ॥१॥
गौरीनाथश्रीधरप्रापकार्चां भूत्यालीदां नम्रपापेभसिंहम् ।
स्वर्णच्छायां शकवर्यार्चिताम्बुं मोक्षस्प्रष्ट्रीं सादरं नौमि पूर्णाम् ॥२॥
धर्मार्थादिश्राणकस्वाङ्घ्रिपूजां राज्यश्रीदां ज्ञानविज्ञानदात्रीम् ।
विश्वाकारां वार्धकीव्याधिहर्त्रीं भीजालघ्नीं सादरं नौमि पूर्णाम् ॥३॥
योगिध्यातां कालटीक्षेत्रभूषां शङ्कृन्मूर्त्तिं शान्तिमुख्यप्रदात्रीम् ।
आयासध्नीं क्षान्तनम्राघपूगां योगस्प्रष्ट्रीं सादरं नौमि पूर्णाम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP