संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजानकीस्तुति:

श्रीजानकीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


ब्रह्माण्डकोटिजननीमनिलात्मजे [ जा ] र्च्या
कारुण्यजन्मधरणीं धरणीतनूजाम् ।
हस्त्यश्वसैन्यमुखभक्तजनेष्टदात्रीं
श्रीजानकीं हृदि सदा कलयेsहमम्बाम् ॥१॥
ईहादिशून्यसुलभां फणिभूपतीड्यां
विद्यादिदायिविनतिं प्रमदाब्धिचन्द्रम् ।
तारावलौशसहजां सकलर्द्धिदाङ्घ्रिं
श्रीमैथिलीं हृदि सदा निदधेsहमम्बाम् ॥२॥
सुग्रीवबालिसुतजाम्बवदर्च्यपादां
वाणीशिवामुखनुतां निटिलाक्षवन्द्याम् ।
ॐकारमुख्यमुदितां प्रणवस्वरूपां
धात्रीसुतां हृदि सदा कलयेsहमम्बाम् ॥३॥
योगीन्द्रपूज्यचरणां [ भवभीति - हन्त्रीं ]
दीनालिमूर्त्तकरुणां सुषमाढ्यकायाम् ।
गीर्वाणपूजितपदां शुभपूगदात्रीं
पृथ्वीसुतां हृदि सदा कलयेsहमम्बाम् ॥४॥
एणाङ्कजिष्णुवदनां स्थिरभव्यदात्रीं
बिम्बारुणाधररुचं दुरितापनेत्रीम् ।
रामोपगूढवपुषं कनकाभगात्रीं
क्षोणोसुतां हृदि सदा निदधेsहमम्बाम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP