संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगुर्वादिदेशिकचतुष्टयस्तोत्रम्

श्रीगुर्वादिदेशिकचतुष्टयस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


ओंकारसक्तमदसीयजपादितुष्टं
नागेशसन्निभकलानिकरस्पृगङ्घ्रि ।
श्रीकान्तशम्भुमुखदापितनम्रकाङ्क्षं
गुर्वादिदेशिकचतुष्ट्यमाश्रितोsहम् ॥१॥
ईहादिशून्यनतमोदसमुद्रचन्द्रं
त्रैलोक्यवर्तिजनसन्ततिपूज्यपादम् ।
भक्ताखिलेष्टवरदायिकृपाम्बुराशिं
गुर्वादिदेशिकचतुष्ट्यमाश्रितोsहम् ॥२॥
स्वर्गाङ्गनादिसुषमादिविरक्तचित्तं
रम्याङ्गमङ्गजमुखारिजयप्रदायि ।
मुक्त्याख्यदिव्यललनामणिनित्यसक्तं
गुर्वादिदेशिकचतुष्ट्यमाश्रितोsहम् ॥३॥
द्रव्यालिमोक्षमुखकाङ्क्षिसमर्चिताङ्घ्रि
ब्रह्माम्बुजाक्षनिटिलाक्षमुखस्वरूपम् ।
शोणाब्जपादकरुणार्पितसर्वसौख्यं
गुर्वादिदेशिकचतुष्ट्यमाश्रितोsहम् ॥४॥
वाणीरमागुरुसुतादिवितीर्णशक्ति ( शक्त्या )
क्षोणीपतित्वमुखमाभवमोक्षदातृ ।
एणाङ्कचूडकमलेण्णिभबोधदायि
गुर्वादिदेशिकचतुष्ट्यमाश्रितोsहम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP