English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 316

Puran Kavya Stotra Sudha - Page 316

Puran Kavya Stotra Sudha - Page 316


परिशिष्टा नि– गगासहस्रनामस्तोत्रम्
३०३
महानुष्योदयाच्या मायातिनिरचन्द्रिका | महाविद्या महामाया महामेवा
महौषधम् ||३९|| मालाघरी महोपाया महोरगविभूषणा । महामोहप्रशमनो
महामङ्गलमङ्गलम् ॥१४०॥ मार्तण्डमण्डलचरी महालक्ष्मीमंदोज्झिता ।
यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥४१॥ योगसिद्धिप्रदा याच्या
यज्ञेशपरिपूरिता । यज्ञेशो यज्ञफलदा यजनीया यशस्करी ॥४२॥ यमिसेव्या
योगयो निर्योगिनी युक्तबुद्धिदा । योगज्ञानप्रदा युक्ता यमावष्टागयोगयुक्
||४३|| यन्त्रिताघोघसंचारा यमलोकनिवारिणी । यातायातप्रशमनो यातना-
नामकृन्तनी ॥४४॥ यामिनीशहिमाच्छोदा युगवर्मविवर्जिता । रेवतीरतिकृद्रभ्या
रत्नगर्भा रमा रतिः ||४५॥ रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी । रत्नप्रासाद-
-गर्भा च रमणीयतरंगिणी ॥४६॥ रत्नाची रुद्ररमणी रामद्वेषविनाशिनी ।
रमा रामा रम्परूपा रोगिजीत्रानुरूपिणी ॥४७॥ रुचिकृद्रोचतो रम्या रुचिरा
रोगहारिणी| राजहंता रत्नवतो राजस्कल्लोलराजिका ॥४८॥ रामगोधक-
रेखा च रुजारी रोगरोधिणी | राका रजकार्तिशमती रम्या रोलंबराविणी
॥४९॥ रागिणी रञ्जितशिवा रूपलावण्यशेवधिः । लोकप्रसूर्लोकवन्द्या
लोलःकल्लोलमालिनी ।।१५०|| लीलावती लोकभूमिकलो बनवन्द्रिका |
लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥५१॥ लास्तरंगहस्ता व ललितालय-
भंगिगा । लोकबन्धुर्लोकधात्री लोकोत्तरगुणोजिता ॥५२॥ लोकत्रयहिता-
लोका लक्ष्मीर्लक्षणलक्षिता । लीलालक्षितनिर्वाणा लावण्यामृतवर्षिणी | ५३॥
वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी । वासुदेवांघ्रिरेगुघ्नो वञ्चिवज्ञ.
निवारिणी ॥५४॥ शुभावतो शुभफला शान्तिः शान्तनुवल्लभा । शूलिनी
शैशववया: शीतलाऽमृतवाहिनी ॥ ५५॥ शोभावतो शोउञतो शोषिताशेष-
किल्बिवा । शरण्या शिवदा शिष्टा शरजन्मप्रसूः शिवा ॥५६॥ शक्ति:
शशाङ्क विमला शमनस्वसृसंमता । शमा शमनमार्गघ्नी शितिकण्ठ महाप्रिया
॥५७॥ शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा । श्रीनिवासश्रुतिः श्रद्धा
श्रीमती श्रीः शुभवता ॥५८॥ शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः ।
शिवेतरघ्नी शबरी शाम्बरीरूपवारिणी ॥५९|| श्मशानशोचनी शान्ता शश्व-
च्छततिष्टुता । शालिनी शालिशोभाडया शिविवाहनगर्भमृत् ॥१६० ।।
शंसनीयचरित्रा च शातिताशेवातका | षड्नु गैरवयंसपत्ना षडग श्रुतिरूपिमो

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP