English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 236

Puran Kavya Stotra Sudha - Page 236

Puran Kavya Stotra Sudha - Page 236


स्तो त्र यो गः - कात्यायनीस्तोत्रम्
विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकलं जगच्च ॥
त्वयंकया पूरितमम्बयंतत्का ते स्तुतिः स्तव्यपरा परोक्तिः ॥५॥
सर्वभूता यदा देवि भुक्तिमुक्तिप्रदायिनी ॥
त्वं स्तुता स्तुतये का वा भवन्ति परमोक्तयः ॥६॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ||
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥७॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ॥
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥८॥
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ||
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥९॥
सृष्टिम्थितिविनाशानां शक्तिभूते सनातनि ||
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥१०॥
शरणागतदीनार्त्तपरित्राणपरायणे ।।
सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते ॥११॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ॥
कौशाम्भ:क्षरिके देवि नारायणि नमोऽस्तु ते ॥१२॥
त्रिशूलचन्द्राहिघरे महावृषभवाहिनि ||
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥१३॥
मयूरकुक्कुटवते महाशक्तिधरेऽनघे ॥
कौमारीरूप संस्थाने नारायणि नमोऽस्तु ते ॥१४॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ॥
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१५॥
गृहोतोग्र महाचक्रे दंष्ट्रोद्धृतवसुन्धरे ॥
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१६॥
नृसिंहरूपेणोप्रेण हन्तुं वैत्यान्कृतोद्यमे ||
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥
शिवव्रतीस्वरूपेण हतदैत्ये महाबले ॥
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥१९॥
२२१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP