English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 260

Puran Kavya Stotra Sudha - Page 260

Puran Kavya Stotra Sudha - Page 260


स्तोत्र यो गः -
- देवीसहस्रनामस्तोत्रम्
२४५

धाराघरा
॥१७४॥ लक्ष्म्यावितक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या
घडूमिपरिवज्जिता ॥ १७५॥ सुधौता कर्मकरणी युगान्तदहनात्मिका। सङ्ककर्षणी
जगद्धात्री कामयोनिः किरीटिनी ॥१७६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी
परमेश्वरी । प्रद्युम्नवयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥१७७॥ मदोत्कटा
हंसगतिः प्रचण्डा चण्डविक्रमा | वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी
॥१७८॥ हिमवन्मेदनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा
कामरूपिणी ॥ १७९|| वेदविद्या व्रतस्नाता ब्रह्मशैलनिवासिनी | वीरभद्रप्रजा
वीरा महाकामसमुद्भवा ॥१८०॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १८१॥ मातृका मन्मथोडू ता
वारिजा वाहनप्रिया | करीषिणी सुधावाणी वीणावादनतत्परा ॥१८२ ||
सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगाडका
मानदायिनी ॥१८३॥ वसुप्रदा वसुमती वसोर्द्धारा वसुन्धरा
वरारोहा परावाससहस्रदा ||१८३|| श्रीफला श्रीमती श्रीशा श्रीनिवासा शिव-
प्रिया । श्रीधरा श्रीकरी कल्या श्रीघरार्द्धशरीरिणी ॥१८५॥ अनन्तदृष्टिरक्षुद्रा
धात्रीशा धनदप्रिया । निहन्त्री दैत्यसऊघानां सिंहिका सिंहवाहना ॥१८६॥
सुवर्चला च सुश्रोणी सुकीत्तिरिछन्नसंशया । रसज्ञा रसदा रामा लेलिहाना-
मृतनवा ॥१७॥ नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना। वज्रदण्डा
वज्रजिह्वा वैदेही वज्र विग्रहा ||१८८॥ मऊगल्या मऊगला माला निर्मला
मलहारिणी । गान्धर्वी करुका चान्द्री कम्बलाइवतरप्रिया ||१८९॥ सौदामिनी
जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्षा कंसप्राणापहारिणी
॥१९०॥ युगन्धरा युगावर्त्ता त्रिसन्ध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या
दिव्यगन्धा दिवः परा ॥१९१॥ शक्रासनगता शाकी साध्या चारुशरासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥१९२॥ शतरूपा शतावर्त्ता
विनता सुरभिः सुरा | सुरेन्द्रमाता सुम्ना सुषुम्ना सूर्यसंस्थिता ॥१९३॥
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा। धर्मशास्त्रार्यकुशला धर्मज्ञा धर्म-
वाहना ||१९४॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा। धर्मशक्तिर्षमंमयी
विधर्मा विश्वमणी ॥१९५॥ वर्मान्तरा धर्ममयी धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री घर्मात्मा घर्मंगम्या घराघरा ॥१९६॥ कपाली शकला मूत्तिः

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP