English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 245

Puran Kavya Stotra Sudha - Page 245

Puran Kavya Stotra Sudha - Page 245


पुराणकाव्यस्तोत्रसुधा ।
वक्त्रश्रियाविजितशारदचन्द्रबिम्बे ताटंकरत्नकरमण्डितगण्डभागे ॥
वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङगयुते महेशि ||१२६||
माणिक्यसूत्रमणिभासु रकम्बुकण्ठि भालस्यचन्द्रशकलोज्ज्वलिताल काढये ॥
मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे ||१२७|
सुभ्रूलते सुवदने सुललाटचित्रे योगीन्द्र मानससरोजनिवासहंसि ||
रत्नानुबद्धतपनीयमहाकिरीटे सर्वांगसुन्दरि समस्तसुरेन्द्रवन् ||१३८॥
कांक्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्य सम्पदभिमानिनि चक्रनाये ||
इन्द्रादिदेवपरिसेवितपादपद्मे सिंहासनेश्वरि परे मयि सन्निदध्याः ॥१२९॥
२३०
५९. दुर्गास्तुतिः ( वज्रपञ्जरसंज्ञिका )
(स्कान्द, काशीखण्ड, ७२ )
मातस्त्वयाद्य विनिहत्य महासुरेन्द्रं दुर्गं निसर्गविबुधापित दैत्य सैन्यम् ||
त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः ||
लोके त एव धनधान्य समृद्धिभाजस्ते पुत्रपौत्रसुकलत्रसुभित्रवन्तः ॥
तेषां यशः प्रसरचन्द्र कराववातं विश्वं भवेद्भवसि येषु सुदृक्त्वमोशे ॥५१॥
त्वद्भक्ति चेतसि जनेन विपत्तिलेश: क्लेशः क्व वानुभवती नतिकृत्युपुंसु ||
त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपनि ॥५२॥
चित्रं यदत्र समरे स हि दुर्गवैत्यस्त्वदृष्टिपातमधिगम्य सुवानिधातम् ||
मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोऽपि ते दृशिगतः कुर्गात न याति ॥५३॥
त्वच्छ स्त्र वह्नि शलभत्वमिता अपोह वैत्याः पतङ्गरुचिमाप्य दिवं व्रजन्ति ॥
सन्तः खलेष्वपि न दुष्टधियो यतः स्युः साघुष्विव प्रणयिनः स्वपयं विशन्ति ॥
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामवप्रतिपदं विपदो भवानि ॥
प्रत्यग्दिशि त्रिपुरतापनपत्नि रक्ष त्वं पाह्य दीचिनिजभक्त जनान्महेशि ॥५५॥
ब्रह्माणि रक्ष सततं नतमोलिदेशं त्व वैष्णवि प्रतिकुलं परिपालयाघः ॥
रुद्राग्निनैऋतिसदागतिदिक्षु पान्तु मृत्युञ्जया त्रिनयना त्रिपुरा त्रिशक्त्यः ||
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ||
नेत्रे त्रिलोचनवधूगिरिजा च नासामोष्ठं जया च विजया त्वबरप्रदेशम् ||
श्रोत्रद्वयं श्रुतिरवा दशनार्वाल श्रीश्चण्डोकपोलयुगलं रसनां च वाणी ॥
पायात्सदैव चिबुकं जय मडगला नः कात्यायनी वदनमण्डलमेव सर्वम् ॥५८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP