English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 266

Puran Kavya Stotra Sudha - Page 266

Puran Kavya Stotra Sudha - Page 266


स्तो त्र यो गः -- गणेशाष्टकम्
संवेष्टितो देवगणं महेश: प्रवर्त्ततां नृत्यमितीत्युवाच ॥
संतोषितो नूपुररामात्राद्गणेश्वरत्वेऽभिषिषेच-पुत्रम् ॥ १.२३॥
यो विघ्नपाशं च करेण बिभ्रत्स्कन्धे कुठारं च तथा परेण ||
अपूजितो विघ्नमयोऽपि मातुः करोति को विघ्नपतेः समोऽन्यः ॥१३॥
धर्मार्थकामादिषु पूर्वपूज्यो देवासुरैः पूज्यत एव नित्यम् ॥
यस्यार्चनं नैव विनाशमस्ति तं पूर्वपूज्यं प्रथमं नमामि ॥१४॥
यस्यार्चनात्प्रार्थनयाऽनुरूपां दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ॥
स्वतन्त्र सामर्थ्यकृतातिगवं भ्रातृप्रियं त्वाखुरयं नमोडे ॥१५॥
यो मातरं सुरसैर्नत्यगीतैस्तथाऽभिलावेरखिलं विनोदः ॥
संतोषयामास तदाऽतितुष्टं तं श्रीगणेशं शरणं प्रपद्ये ॥ १६॥
सुरोपकार रसुरश्च युः स्तोत्रर्नमस्कारपरंश्च मन्त्रैः ॥
पितृप्रसादेन सदा समृद्धं तं श्रीगणेशं शरणं प्रपद्ये ॥ १७ ॥
जये पुराणामकरोत्प्रतीपं पित्रापि हर्षात्प्रतिपूजितो यः ॥
निर्विघ्नतां चापि पुनश्चकार तस्मै गणेशाय नमस्करोमि ॥१८॥
७५. गणेशाष्टकम
( गणेशपुराण, उपासनाखण्ड )
२५१
भोगणेशाय नमः ॥ सर्वे ऊच्:-
यतोऽनन्तशक्तेरनन्ताइच जीवा यतो निर्गुणादप्रमेया गुणास्ते ||
यतो भाति सर्वं त्रिधा संदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १॥
यतश्चाविरासोज्जगत्सर्वमेतत् क्याब्जासनो विश्वगो विश्वगोप्ता ॥
तथेन्द्रादयो देवसंघा मनुष्याः सदा तं गणेशं न..००० मशा
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चचमा व्योम वायुः ॥
यत: स्थावरा जङगमा वृक्षसंघाः सदा तं गणेशं न. ०००
यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः इवापढाइ ||
यतः पक्षिकोटा यतो विरुवश्च सदा तं गणेशं न. ०००
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यंतः संपदो भक्त संतोषिकाः स्युः ||
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं न. ०००
HU
॥४॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP