English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 194

Puran Kavya Stotra Sudha - Page 194

Puran Kavya Stotra Sudha - Page 194


- श्रीकृष्णनामाष्टोत्तरशतम्
स्तो त्र यो गः
गोपगोपीश्वरो योगो सूर्यकोटिसमप्रभः ॥
इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २९ ॥
वनमाली पीतवासाः पारिजातापहारकः ॥
गोवर्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ ३० ॥
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥
मधुहा मथुरानाथो द्वारकानाथको बली ॥ ३१ ॥
वृन्दावनान्तसंचारी तुलसीदामभूषणः ॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ३२ ॥
कुब्जाकृष्टाम्बरघरो मायी परमपूरुषः ॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ ३३ ॥
संसारवरी कंसारिर्मुरारिर्नरकान्तकः ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ ३४ ॥
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकृत् ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ ३५ ॥
सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी ॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः || ३६ ॥
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।।
वृषभासुरविध्वंसी बकारिणबाहुकृत् ॥ ३७ ॥
युधिष्ठिरप्रतिष्ठाता बहिबर्हावतंसकः ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ ३८ ॥
कालीयफणिमाणिक्य रञ्जितश्रीपदाम्बुजः ||
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ ३९ ॥
नारायणः परं ब्रह्म पन्नगाशनवाहनः ||
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ ४०॥
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ||
सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥४१॥
इत्येव कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥
कृष्णेन कृष्णभक्तेन श्रुत्वा गोतामृतं पुरा ॥ ४२ ॥
१७९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP