English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 186

Puran Kavya Stotra Sudha - Page 186

Puran Kavya Stotra Sudha - Page 186


स्तो त्र यो गः –
अष्टावककृतगोविन्दस्तोत्रम्
त्रिविक्रमं क्रोतजगत्त्रयं च चतुर्मूत्ति विश्वजगत्क्षितोशम् ॥
शम्भुं विभु भूतपत सुरेशं नमाम्यहं विष्णुमनन्तमूर्तिम् ॥ २० ॥
त्वं देव सर्वाणि चराचराणि सृजस्यथो संहरसे त्वमेव ||
मां मुक्तिकामं नय देव शीघ्रं यस्मिन् गता योगिनो नोपयान्ति ॥२१॥
जयस्व गोविन्द महानुभाव जयस्व विष्णो जय पद्मनाभ ॥
जयस्व सर्वज्ञ जयाप्रमेय जयस्व विश्वेश्वर विश्वमूर्ते ॥ २२ ॥
२१. अष्टावक्रकृतगोविन्दस्तोत्रम्
( ब्रह्म, द्वि. भाग, अ. २९. )
[ ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत् ॥
सर्वावयववक्त्रं च कृष्णं सर्वं दिगम्बरम् ॥ ३५ ॥
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा ||
मुखतोऽग्निमुद्गिरन्तं तपोराशिमिवोत्थितम् ॥ ३६ ॥
अहो कि वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम् ॥
नखश्मश्रुसुदीर्घं च शान्तं तेजस्विनं परम् ॥ ३७ ॥
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकन्धरम् ||
दृष्ट्वा हसन्तीं राधां तां वारयामास माघवः ॥ ३८ ॥
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः ॥
अथ प्रणम्य गोविन्दं तुष्टाव मुनिपुङ्गवः ||
यत्स्तोत्रं च पुरा दत्तं शङकरेण महात्मनः ॥ ३९ ॥ ]
अष्टावक्र उवाच -
गुणातीत गुणाघार गुणबीज गुणात्मक |
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ ४० ॥
सिद्धिस्वरूप सिद्धयेश सिद्धबीज परात्पर ॥
सिद्धिसिद्धं गुणाधीश सिद्धानां गुरवे नमः ॥ ४१ ॥
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ||
वेदज्ञाता:ऽद्यरूपेश वेदज्ञेश नमोऽस्तु ते ॥ ४२ ॥
१७१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP