English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 59

Puran Kavya Stotra Sudha - Page 59

Puran Kavya Stotra Sudha - Page 59


४४
९२
९३
९४
पुराणकाव्यस्तोत्रसुधा |
पापस्य पापसंसर्गाकुलं पापि प्रजायते ॥
आरनालस्य वै बिन्दुः क्षीरमध्ये प्रयाति चेत् ॥ १० ॥
पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् ॥
९६
९७
९८
तद्वद्विनाशयेद्वेशं पापः पुत्रो न संशयः ॥ ११ ॥ Ibid, अ. २४.
जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादघमोऽपि च ॥
पुत्रेऽघमे तु श्रेष्ठोऽपि वंशो गच्छति होनताम् ॥ १४ ॥
Ibid, क्रियाखं., १९.
९५ पुत्रे समर्थे यो मूढः पुंरुषः स्त्रीजनोऽथ वा ॥
न विरज्येत यो मूढः वंचितः श्रेयसा हि सः ॥ २५ ॥
Ibid, उत्तरखं, २१६.
परोऽप्यपत्यं हितकृद्ययौषधं ॥
स्वदेहजोऽप्यामयवत् सुतोऽहितः ॥ ३७ ॥ भागवत, ७, ५.
सर्वार्थसंभवो देहो जनितः पोषितो यतः ॥
न तयोर्याति निर्देश पित्रोर्मर्त्यः शतायुषा ॥ ५॥
यस्तयोरात्मजः कल्प आत्मना च धनेन च ॥
९९
वृत्ति न दद्यात्तं प्रेत्य स्वमांस खादयन्ति हि ॥ ६ ॥ Ibid, १०, ४५.
अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबांधवाः ॥
मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता || १२८ ॥
१०० मृषायं वदते लोकश्चन्दनं किल शीतलम् ॥
पुत्रगात्र परिष्वंगश्चन्दनादपि शीतलः ॥ १२९ ॥
१०१ श्मश्रुग्रहणकोडंतं धूलिधूसरिताननम् ॥
पुष्पहीना न पश्यंति निजोत्सङ्गसमाहितम् ॥ १३० ॥
१०२ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ॥
पुण्यहीना न पश्यंति गंगावरमिवात्मजम् ॥ १३१ ॥
१०३ बीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ॥
रुवितं बालकस्यैव तस्मादाल्हादकारकम् || १३२ ॥
१०४ मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ||
पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥ १३३ ॥
स्कांद, आवन्त्यखं. रेवावं., १०३.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP