English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 64

Puran Kavya Stotra Sudha - Page 64

Puran Kavya Stotra Sudha - Page 64


व्यवहारचातुर्ययोगः— स्त्री
योषिद्धिरण्याभरणाम्बरादि-
द्रव्येषु माया रचितेषु मूढः ॥
प्रलोभितात्मा ह्युपभोगबुद्धचा
पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥
१५६ पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितं प्रभुः ।। १५ ।।
१५५
१६२ परस्वे परदारेषु न कार्या बुद्धिरुत्तमैः ॥
परस्वं नरकायैव परदाराश्च मृत्यवे ॥ ४४ ॥
१६३ चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ॥
दुष्टस्त्रीसंनिकर्षं च वर्जयेन्निशि सर्वदा ॥ १३ ॥
४९
Tbid, ११, ८.
१५७ तस्मिन्कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ॥
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥
१५८ त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ॥
विमूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥
१५९ अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ॥
विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ २२ ॥ Tbid, ११, २६.
१६० स्त्रीसङ्गमे तथा गोते द्यूते व्याख्यानसंगमे ॥
व्यवहारे तथाहारे त्वर्थानां च समागमे ॥ ६० ।।
१६१ आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ॥ ६१ ॥
Ibid, ११, २६.
१६६ न रात्रौ विन्दते निद्रां कामाग्निपरिवेदितः ॥
दिवापि च कुतस्सौख्यमर्थोपार्जन चितया ॥ ५४ ॥
१६७ स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ||
ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ॥ ५५ ॥
लिङग, उ, ३.
वामन, १४.
१६४ योषितो नावमन्येत न चासां विश्वसेद्बुधः ॥
न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥ ३० ॥ विष्णु, ३, १२.
१६५ कि पुस्तकेन मूढस्य निःस्त्रीकस्य धनेन किम् ॥ ३६॥
शिव, शतरुद्रसं., २७.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP