English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 227

Puran Kavya Stotra Sudha - Page 227

Puran Kavya Stotra Sudha - Page 227


२१२
पुराणकाव्यस्तोत्रसुधा ।
तीर्थवृश्यस्तु तीर्थदः ॥ ४७ ॥ अपां निघिरधिष्ठानं दुर्जयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥४८॥ विमोचनस्सुरगणो विद्येशो
बिन्दुसंश्रयः | वातरूपोऽमलोन्मायी विकर्त्ता गहनो गुहः ||४९॥ करणं कारणं
कर्त्ता सर्वबन्धविमोचनः । व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥५०॥
गुरुदो ललितो भेदो नवमात्मनि संस्थितः । वीरेश्वरो वीरभद्रो वोरासन-
विधिर्गुरुः ॥५१॥ वीरचूडामणिवत्ता चिदानन्दो नदीश्वरः । आज्ञाघरस्त्रि-
शूली च शिपिविष्टः शिवालयः ॥५२॥ वालखिल्यो महावीरस्तिग्मांशुबंधिरः
खगः । अभिरामस्सुशरणस्सुब्रह्मण्यः सुधापतिः || ५३ || मघवा कौशिको
गोमान्विरामः सर्वसाधन: । ललाटाक्षो विश्वदेहस्सारस्संसारचक्रभृत् ॥५४॥
अमोघदण्डी मध्यस्थो हरिणो ब्रह्मवर्चसो | परमार्थ: परमाधस्संचयो व्याघ्र-
कोऽनलः ॥५५॥ रुचिर्ब्रहुरुचिर्वेयो वाचस्पतिरहस्पतिः । रविविरोचनः स्कन्दः
शास्ता वैवस्वतो यमः ॥५६॥ युक्तिरुन्नतकीर्तिश्च सानुरागः पुरञ्जनः ।
कैलासाधिपतिः कान्तरसविता रविलोचनः ||५७॥ विश्वोत्तमो वीतभयो
विश्वभर्त्ता निवारितः । नित्यो नियतकल्याण: पुण्यश्रवण कीर्तनः ॥५८॥
दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः । उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहो
भवः ।।५९॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः । विश्वगोप्ता
विश्वकर्ता सुवीरो रुचिराङगदः ||६०|| जननो जनजन्मादिः प्रोतिमान्नीति-
मान्ध्रुवः । वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ||६१॥ प्रणवस्सत्पथा-
चारो महाकोशो महाघनः । जन्माधियो महादेवस्सकलागमपारगः || ६२॥
तस्वं तत्त्वविदेशात्मा विभुविष्णुविभूषणः | ऋषिब्रह्मग ऐश्वर्यं जन्ममृत्युजरा-
तिगः ||६३॥ पंचतत्त्वसमुत्पत्तिविश्वेशो विमलोदयः । अनाद्यन्तो ह्यात्मयोनि-
धंत्सलो भूतलोकधूक् ॥६४|| गायत्रीवल्लभः पांशुविश्वावासः प्रभाकरः ॥
शिशु गरि रतस्सम्राट् सुषेणस्सुरशत्रुहा || ६५|| अनेमिरिष्टनेमिश्च मुकुन्दो
विगतज्वरः । स्वयंज्योतिर्महाज्यो तिस्तनुज्योतिरचंचलः ।। ६६ ।। पिङगलः
कपिलमञ्जुर्भालनेत्रस्त्रयोतनुः । ज्ञानस्कंधो महानोतिविश्वोत्पत्तिरुपप्लब:
॥६७ ॥ भगो : विवस्वानादित्यो गतपारो बृहस्पतिः | कल्याणगुणतामा च
पापहा पुण्यदर्शनः ||६८॥ उदारकीतिरुद्योगी सद्योगी सदसत्त्रपः । नक्षत्रमाली
नाकेश: स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥ पवित्र: पापनाशश्च मणिपुरो

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP