English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 75

Puran Kavya Stotra Sudha - Page 75

Puran Kavya Stotra Sudha - Page 75


६०
पुराणकाव्यस्तोत्रसुधा |
२८५ शुभमिच्छन्निजं प्राज्ञो नीचेभ्यो न हि निश्चयेत् ||
क्षणमेवमपि प्राज्ञो नीचेभ्यो न हि निश्चयेत् ॥ १०५ ॥
नारायणयशोगोतं प्रतिकण्ठं विनिःसृतम् ॥
Ibid, ६.
२८६
श्रुत्वा मूढा न तृप्यन्ति श्वानो वीणाक्वणं यथा ॥ १३ ॥ Ibid, २३.
कार्पण्यवृत्तिः स्वजनेषु निन्दा
कुचेलता नीचजनेषु भक्तिः ॥
२८७
lbid, सृ. खं., ५१
नरस्य चिन्हं नरकागतस्य ॥ १३२ ॥
२८८ मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ॥
निद्रया न्हियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ९ ॥ भागवत, १, १६.
२८९ कि प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ||
Ibid, २, १.
२९० य उद्यतमनादृत्य कीनाशमभियाचतः ॥
क्षीयते तद्यशः स्फोतं मानश्चःवज्ञया हतः ॥ १३ ॥ Ibid, ३, २२.
कं योजयन्मनुजोऽर्थं लभेत
निपातयन्नष्टदशं हि गर्ते ॥
एवं नराणां विषयस्पृहा च
निपातयन्निरये त्वन्धकूपे ॥ १६ ॥
लोकः स्वयं श्रेयसि नष्टदृष्टि-
र्योऽर्थान्समोहेत निकामकामः ॥
अन्योऽन्यवरः सुखलेशहेतो-
रनन्तदुःखं च न वेद मूढः ॥ १७ ॥
२९३ योऽध्रुवेणात्मनो नाथा न धर्मं न यशः पुमान् ॥
ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥
२९४ सन्ति ह्यसाधवो लोके दुमैत्राश्छद्मवेषिणः ॥
२९१
२९२
अतीव रोषः कटुका च वाणी
२९५
वरं मूहूर्तं विदितं घटेत श्रेयसे यतः ॥ १२ ॥
तेषामुदेत्यघं काले रोग: पातकिनामिव ॥ २७ ॥
स एव जोवन्खलु संपरेतो
वर्तेत योऽत्यन्तनृशंसितेन ॥
Ibid, ५, ५.
Ibid, ६, १०.
Ibid, ७, ५.
देहे मृते तं मनुजाः शपन्ति
गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२ ॥ Ibid, १०, २.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP