English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 267

Puran Kavya Stotra Sudha - Page 267

Puran Kavya Stotra Sudha - Page 267


२५४
पुराणकाव्यस्तोत्रसुधा ।
रक्ताय रक्तनेत्राय रक्ताम्बरधराय ते ॥
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ।। १५८॥
नमः सेनाधिपतये रुद्राणां पतये नमः ॥
भूतानां भुवनेशानां पतये पापहारिणे ॥१५९॥
रुद्राय रुद्रपतये रौद्रपापहराय ते ॥
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥१६०॥
७८. (पष्टि) क्षेत्रपालस्तवः
( स्कान्द, मा. खं, कौ. सं., ६३ )
[Śiva creates the Kṣetrapālas from his mouth.]
ॐ ऊर्ध्वकेशा विरूपाक्षा नित्यं ये घोररूपिणः ॥
रक्तनेत्राश्च पिङगाक्षाः क्षेत्रपालान्नमामि तान् ॥२५॥
अह्वरो ह्यापकुम्भश्च इडाचारस्तदेव यः ||
इन्द्रमूर्तिश्च कोलाक्ष उपपाद ऋतूंसनः ॥२६॥
सिद्धेयश्चैव बलिको नोलपादेकदंष्ट्रिकः ॥
इरापतिश्चाघहारी विघ्नहारी तथान्तकः ॥ २७॥
ऊर्ध्वपादः कम्बलश्च खंजन: खर एव च ।
गोमुखश्चैव जंघाली गणनाथश्च वारण: ॥२८॥
जटालोप्यजटालश्च नौमि स्वःक्षेत्रपालकान् ॥
ऋकारो हठकारी च टंकपाणि: खणिस्तथा ॥ २९ ॥
ठंठंकणो जंबरश्च स्फुलिङ्गास्यस्तडिद्रुचिः ॥
दन्तुरो घननादश्च नन्दकश्च तथा परः ॥३०॥
फेत्कारकारी पञ्चास्यो बर्बरी भोमरूपवान् ॥ |
भग्नपक्षः कालमेघो युवानो भास्करस्तथा ॥३१॥
रौरवश्चापि लम्बोष्ठो वणिज: सुजंटालिकः ॥
सुगन्धो हुहुकश्चैव नौमि पातालरक्षकान् ॥३२॥
सर्वलिङ्गेषु हुंकार: स्मशानेषु भयावहः ||
महालक्षो वने घोरे ज्वालाक्षो वस्तौ स्थितः ॥३३॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP