English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 220

Puran Kavya Stotra Sudha - Page 220

Puran Kavya Stotra Sudha - Page 220


स्तो त्र यो गः -
- शिवशक्तिस्तवः
४०. शिवशक्तिस्तवः (पूजाकाले)
( शिव, वायवीयसं., ३१.)
जय जय जगदेकनाथ शंभो प्रकृतिमनोहरनित्यचित्स्वभावः ||
अतिमतकलुष प्रपञ्चवाचामपि मनसां पदवीमनीततत्त्वम् ॥ २॥
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ||
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥३॥
नमः परमदेवाय नमः परमहेतवे ||
नमशिशवाय शान्ताय नमश्शिवतराय ते ॥१०॥
स्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥११॥
अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम ॥१२॥
अय पुनर्जनो नित्यं भवदेकसमाश्रयः ॥
भवानतोऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥१३॥
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ||
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥१४॥
जय वाङ्मनसातीते जयाचिदध्वान्तभञ्जिके ॥
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥१५॥
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥
जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥ १६॥
जय मङ्गलदिव्यांगि जय मङ्गलदीपिके ॥
जय मङ्गलचारित्रे जय मङ्गलदायिनि ॥ १७॥
नमः परमकल्याणगुणसञ्चयमूर्त्तये ॥
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लोयते ॥१८॥
त्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् ॥
जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ॥१९॥
अतोऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ||
पञ्चवक्त्रो दशभुज: शुद्धस्फटिकसन्निभः ॥२०॥
वर्णब्रह्म कलादेहो देवस्सकलनिष्कलः ||
शिवभक्तिसमारूढः शान्त्यतीतस्सदाशिवः ॥ २१॥
२०५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP