English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 217

Puran Kavya Stotra Sudha - Page 217

Puran Kavya Stotra Sudha - Page 217


२०२
पुराणकाव्यस्तोत्रसुधा |
संश्रूयते यत्र वचः शिवेति तत्र स्थितिः स्थान्मम सोम नित्यम् ॥१६॥
गौरीपते शङ्कर सोमनाथ विश्वेश कारुण्य निघेऽखिलात्मन् ॥
संस्तूयते यत्र सदेति तत्र केषामपि स्यात्कृतिनां निवासः ॥ १७ ।।
मार्कण्डेय उवाच-
३८. मृत्युञ्जयस्तोत्रम्
( पद्म, उत्तरखण्ड, २३७ )
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपनगेश्वरमच्युतानलसायकम् ॥
क्षिप्रदग्धपुरत्रय त्रिदशालयै रभिवन्दितं
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ।। ७५ ।।
पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम् ||
भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ।। ७६ ।।
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पडकजासन-पद्मलोचन-पूजितांघ्रि सरोरुहम् ॥
देवसिन्धुतरङ्गिणीकरसिक्तशीतजटाघरम्
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ॥ ७७ ॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ||
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ।। ७८ ॥
यक्षराजसवं भगाक्षिहरं भुजङग विभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ॥
क्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ॥ ७९ ॥
भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP