English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 82

Puran Kavya Stotra Sudha - Page 82

Puran Kavya Stotra Sudha - Page 82


३६२
व्यवहारचातुर्ययोगः—सुख–दुःखम्
स्त्रीबालवृद्धातुर राजयोगिनां
विषाग्नितोयाद्रिनिपातनादिना
||
दुःखस्य चैवोद्धरणं प्रशस्यते
कूपस्य खातेन समं वदन्ति ॥ २५ ॥ Ibid, पा. खं., १०६.
३६३ यावत्तिष्ठति तारुण्य तावद्भ ञ्जन्ति मानवाः ॥
सुखभोगादिकं सर्व स्वेच्छया रमते नरः ॥ ४५ ॥
३६४ असंतोषः परं दुःखं संतोषः परमं सुखम् ॥
Ibid. भू. खं., ५३.
सुखार्थी पुरुषस्तस्मात्संतुष्टः सततं भवेत् ॥ २६१ ॥
६७
Ibid, सृ. खं., १९.
३६५ सुखेन दान्तः स्वपिति सुखं च प्रतिबुद्धयते ॥
समः सर्वेषु भूतेषु मनो यस्य प्रहृष्यति ॥ ३२१ ॥
३६६ न रथेन सुखं याति न हयेव न दन्तिना ॥
यथात्मना विनीतेन सुखं याति महापथम् ॥ ३२२ ॥
३६७ स्मरन्दीर्घमनुच्छ्वासं शर्म कि नाम विन्दते ॥
गर्भवाससमं दुःखं न भूतं न भविष्यति ॥ १० ॥
३६८ दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ॥
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २८ ॥
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ॥
देहिनो विविधक्लेशसंतापकृदुदाहृतः ॥ २९ ॥
३७० तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः ॥
द्वैते ध्रुवार्थ विश्रम्भं त्यजोपशममाविश ॥ २६ ॥
३७१ सुखाय दुःखप्रभवेषु सज्जते ( माया )
गृहेषु योषित्पुरुषश्च वञ्चितः ॥ ४७ ॥
३७२ असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः ॥
Ibid.
भागवत, ३, ३१.
अकिञ्चनोऽपि संतुष्टः शेते सर्वाङ्गविज्वरः ॥ ३२ ॥
Tbid, ६, १५.
Ibid, १०, ५१.
Ttid, १०, ५२.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP