English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 259

Puran Kavya Stotra Sudha - Page 259

Puran Kavya Stotra Sudha - Page 259


२४४
पुराणका व्यस्तोत्रसुधा ।
॥ १५२ ॥ कलिः कल्कविहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा वृष्टिः
स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ||१५३॥ विश्वामरेश्वरेशाना भुक्ति-
मुक्तिः शिवामृता । लोहिता सर्पमाला च भीषणी वनमालिनी ||१५४॥
अनन्तशयनानन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदावरा
॥१५५|| सङ्कर्षणी समुत्पत्तिरम्बिका पादसंश्रया | महाज्वाला महाभूतिः
सुमूर्तिः सर्वकामधुक् ॥१५६|| शुभ्रा च सुस्तना सौरी धर्मकार्यार्थमोक्षदा ।
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥१५७|| महाविभूतिदा मध्या सरोज-
नयना समा| अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ॥१५८॥ सर्वशक्या-
सनारूढा धर्माधर्मविवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया
||१५९|| विचित्रगहनाघारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा
त्रिशूलवरधारिणी ॥१६०॥ अशेषदेवतामूत्तिर्देवता वरदेवता | गणाम्बिका
गिरेः पुत्री निशुम्भविनिपातिनी ||१६१|| अवर्णा वर्णरहिता त्रिवर्णा जीव-
सम्भवा । अनन्तवर्णानन्यस्था शङकरी शान्तमानसा ।। १६२ ॥ अगोत्रा
गोमती गोप्त्री गुह्यरूपा गुणोत्तरा | गौर्गीगंव्यप्रिया गौणी गणेश्वरनमस्कृता,
॥ १६३ ॥ सत्यभामा सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता । सर्ववादाश्रया
सांख्या सांख्ययोगसमुद्भवा ||१६४॥ असंख्येयाप्रमेयाख्या शून्या शुद्ध-
कुलोद्भवा । बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ||१६५॥ पिशङ्गा
भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता
॥१६६॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसश्रया । शान्ता भोता मलातोता
निविकारा शिवाश्रया ॥१६७|| शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
वैत्यदानवनिर्माथी काश्यपी कालकर्णिका ॥१६८ || शास्त्रयोनिः क्रियामूर्ति-
श्चतुर्वर्गप्रदर्शिका | नारायणी नरोत्पत्तिः कौमुदी लिङगधारिणी ||१६९||
कामको कलिताभावा परावरविभूतिदा । पराङ्गजातमहिमा वडवा वाम-
लोचना ॥१७०॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा। मनस्विनी मन्यु-
माता महामन्युसमुद्भवा ॥१७१॥ अमन्युरमृतास्वादा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १७२॥ हिरण्यरजनी हेमा हेमामरण-
भूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १७३ || महानिद्रा-
समुद्र तिरनिद्रा सत्यदेवता । दीर्घा ककुचिनी हृद्या शान्तिदा शान्तिर्वार्द्धनी

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP