English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 244

Puran Kavya Stotra Sudha - Page 244

Puran Kavya Stotra Sudha - Page 244


स्तोत्र यो गः - त्रिपुरसुन्दरीस्तोत्रम्
५७. तुलसीस्तवः
(ब्रह्मवैवर्त, प्रकृतिखण्ड, अ. २१)
श्रीभगवानुवाच -
वृन्दारूपाश्च वृक्षाश्च यर्दकत्र भवन्ति च ||
विदुर्बधास्तेन वृन्दा मत्प्रियां तां भजाम्यहम् ॥१८॥
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ॥
तेन वृन्दावनी ख्याता सुभगां तां० ॥१९॥
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् ॥
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ||२०||
असंख्यानि च विश्वानि पवित्राणि यया सदा ॥
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ॥
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥२२॥
विश्वे यत्प्राप्तिमात्रेण भक्त्यानन्दो भवेद्द्ध्रुवम् ॥
नन्दिनी तेन विख्याता सा प्रीता भविता हि मे ॥ ३॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ॥
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥२४॥
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ॥
तेन कृष्णजीवनोति मम रक्षतु जीवनम् ॥२५॥
[ कार्तिकीपूर्णिमायां च तुलस्या जन्म मङगलम् ॥
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥३४॥]
२२९
५८. त्रिपुरसुन्दरीस्तोत्रम्
( ब्रह्माण्ड, उत्तरभाग, ४० )
पादाप्रलंबिपरमाभरणाभिरामे मञ्जीररलरुचिमञ्जुलपादपद्ये ।।
पीताम्बरस्फुरितपेशलहेमकाञ्चि केधूरकडकणपरिष्कृतबाहुवल्लि ||१२४॥
पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे रत्नोमिकासुमशराञ्चितवक्षहस्ते ॥
वक्षोजमण्डल विलासिवलक्षहारि पाशांकुशांगदलसडू, जशोभितांगि ॥१२५॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP