English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 255

Puran Kavya Stotra Sudha - Page 255

Puran Kavya Stotra Sudha - Page 255


२४०
पुराणकाव्यस्तोत्रसुधा ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ||६३॥ एकानेक विभागस्था माया-
तोता सुनिर्मला | महामाहेश्वरी सत्या महादेवी निरञ्जना ||६४|| काष्ठा
सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपा-
मृताक्षरा ॥६५॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतत्रदा । व्योममूर्ति-
व्यमलया व्योमा घाराच्युतामरा ॥६६॥ अनादिनिधनामोधा कारणात्मा-
कुलाकुला | स्वतः प्रथमजा नाभिरमृतस्यात्मसंत्र्या ||६७ || प्राणेश्वरप्रिया
माता महामहिषवाहिनी | प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ६८ ॥
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । सर्वशक्तिकलाकारा ज्योत्स्ना
द्यौर्महिमास्पदा ॥६९॥ सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी | संसारयोनिः
सकला सर्वशक्तिसमुद्भवा ||७०|| संसारपोता दुर्वारा दुनिरीक्ष्या दुरासदा।
प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ ७१ ॥ महाविभूतिर्दुर्द्धर्षा
मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परमाद्यापकर्षिणी ॥७२॥ सर्गस्थित्य
न्तकरणी सुदुर्गाच्या दुस्प्रया | शब्दर्योति: शब्दमयी नादाख्या नादविग्रहा
॥७३॥ अनादिरव्यक्तगुणा महानन्दा सनातनी | आकाशयो निर्योगस्था महा-
योगेश्वरेश्वरी ॥७४॥ महामाया सुदुष्धारा मूलप्रकृतिरीश्वरी। प्रधान-
पुरुषातीता प्रधानपुरुषात्मिका ॥७५॥ पुराणा चिन्मयो पुंसामादिपुरुष-
रूपिणी । भूतान्तरस्या कूटस्था महापुरुषसंज्ञिता ||७६|| जन्ममृत्युजरातीता
सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥७७॥
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवजिता । अनादिमाया सम्भिन्ना त्रितत्त्वा
प्रकृतिग्रहा ॥७८॥ महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । 'व्यक्ताव्यक्ता-
त्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥७९॥ अकार्या कार्यजननी नियं
प्रसवधर्मिणी । सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तर्धाम्मणो ||८०॥ ब्रह्मगर्भा
चतुविशा पद्मनाभाच्युतात्मिका | वैद्युती शाश्वती योनिजंगन्मातेश्वरप्रिया
||८१॥ सर्वाधारा महारूपा सर्वेश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वे
शेच्छानुवर्तिनी ||८२|| महोयसो ब्रह्मयोनिः महालक्ष्मीसमुद्भवा ॥ महाविमा-
नमध्यस्था महानिद्रात्महेतुका ||८३॥ सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमा-
यिका | अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ||८४|| अनेकाकारसंस्थाना
कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूतिर्ब्रह्मविष्णुशिवात्मिका ||८५||
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंभया व्यक्ता प्रथमजा ब्राह्मी महती

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP