English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 251

Puran Kavya Stotra Sudha - Page 251

Puran Kavya Stotra Sudha - Page 251


२३६
पुराणकाव्यस्तोत्रसुधा ।
मंद्रवोधं मुररिपुचरणाम्भोजपीयूषसारं
दुःखस्याब्धेस्तरित्रं सुरदनुजनुतं स्वर्ग सोपानमार्गम् ॥
होहारि वारि प्रवरगुणगणं भासि या संवहन्ती
तस्यै भागीरथ श्रीमति मुदितमना देवि कुर्वे नमस्ते ॥ २१ ॥
स्वःसिन्धो दुरिताब्धिमग्नजनतासंतारणि प्रोल्लस-
त्कल्लोलामलकान्तिनाशिततमस्तोमे जगत्पावनि ||
गगे देवि पुनीहि दुष्कृतभयकान्तं कृपाभाजनं
मातम शरणागतं शरणदे रक्षाद्य भो भोषितम् ॥ २२ ॥
हो मानस कम्पसे किमु सखे त्रस्तो भयान्नारकात्
कि ते भोतिरिति श्रुतिर्दुरितकृत्सञ्जायते नारकी ॥
मा भैषीः शृणु मे मति यदि गया पापाचलस्पधिनी
प्राप्ता ते निरयः कथ किमपरं कि मे न धर्मं धनम् ||२३||
स्वर्वासाधिप्रशंसामुदमनुभवनं मज्जनं यत्र चोक्तं
स्वर्नार्थो वीक्ष्य हृष्टा विबुधसुरपतिप्राप्तिसंभावनेन ||
नोरे श्रीजह्न कन्ये यमनियमरताः स्नान्ति ये ताव होने
देवत्वं ते लभन्ते स्फुटमशुभकृतोऽप्यत्र वेदाः प्रमाणम् ||२४||
बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानस स्वस्ति तेऽस्तु
प्रास्तां पादौ पदस्थौ सततमिह युवां साधुदृष्टी च दृष्टी |
वाणि प्राणप्रियेऽधिप्रकटगुणवपुः प्राप्नुहि प्राणपुष्टिं
यस्मात्सर्वैर्भवद्भिः सुखमतुलमहं प्राप्नुयां तीर्थपुण्यम् ॥२५॥
६५. राधास्तोत्रम्
( ब्रह्मवैवर्त, द्वि. भा., ९२ )
उद्धव उवाच-
वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् ||
यत्कीतिः कीर्तनेनैव पुनाति भुवनत्रयम् ||६४॥
नमो गोकुलवासिन्यै राधिकायै नमोनमः ॥
शतशृङ्गनिवासिन्यै चन्द्रावत्यै न० ॥६५॥
तुलसोवनवासिन्यै वृन्दारण्यै न० || रासमण्डलवासिन्यै रासेश्वर्ये न० ॥६६॥
विरजातीरवासिन्यै वृन्दायै च न०॥ वृन्दावनविलासिन्यै कृष्णायै च न०॥६७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP