English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 249

Puran Kavya Stotra Sudha - Page 249

Puran Kavya Stotra Sudha - Page 249


२३४
पुराणकाव्यस्तोत्रसुधा ।
परात्पराये परमेष्ठिदायै तापत्रयोन्मूलन चिन्तनायें ॥
जगद्धितायास्तपुरत्रयायै बालादिकायै त्रिपुराभिधायै ॥३८॥
समस्तविद्यासु विलासदायै जगज्जनन्यै निहिताहितायै ॥
बकाननायें बहुसौख्यदायै विध्वस्तनानासुरदानवाये ॥३९॥
वराभयालङ्कृतदोलतायै समस्तगीर्वाणनमस्कृतायै ॥
पोताम्बरायै पवनाशुगाये शुभप्रदायै शिवसंस्तुतायै ॥४०॥
नागारिगायै नवखण्डपाये नीलाचलाभांगलसत्प्रभायै ||
लघुक्रमायें ललिताभिधाये लेखाधिपायै लवणाकरायै ॥४१॥
लोलेक्षणायै लयवजितायै लाक्षारसालङ्कृतपङ्कजाये ॥
रमाभिधाय रतिसुप्रियायै रोगापहायै रचिताखिलाये ॥४२॥
राज्यप्रदायै रमणोत्सुकायै रत्नप्रभायै रुचिराम्बराये ॥
नमो नमस्ते परतः पुरस्तात् पाइर्वाधरोर्ध्वं च नमो नमस्ते ॥४३॥
सदा च सर्वत्र नम्रो नमस्ते नमो नमस्तेऽखिलविग्रहायै ॥
प्रसीद देवेशि मम प्रतिज्ञां पुरा कृतां पालय भद्रकालि ॥४४॥
त्वमेव माता च पिता त्वमेव जगत्त्रयस्यापि नमो नमस्ते ॥ ४५ ॥
६३. मङ्गलाष्टकम् (मङ्गलागौर्याः)
( स्कान्द, काशीखण्ड, ४९ )
रविवाच -
देवि त्वदीयचरणाम्बुजरेणुगौरों भालस्थलों वहति यः प्रणतिप्रवीणः ||
जन्मान्तरेऽपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ॥ ५५॥
श्रीमङगले सकलमङगलजन्मभूमे श्रीमङगले सकलकल्मवतुलवले |
श्रीमङगले सकलदानवदर्पहंत्रि श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम् ॥५६॥
विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेऽपि हंत्री ॥
त्वन्नामकीर्तनसमुल्लसदच्छपुष्पा स्त्रोतस्विनी हरति पातककूलवृक्षान् ||५७॥
मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या ||
धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तव शुभः करुणाकटाक्षः ॥५८॥
ये त्वां स्मरन्ति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ॥
तान्संस्मरेत्स्म रहरोधृतशुद्धबुद्धीनिर्वाणरक्षणविचक्षणपात्रभूतान् ॥ ५९॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP