English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 297

Puran Kavya Stotra Sudha - Page 297

Puran Kavya Stotra Sudha - Page 297


पुराणकाव्यस्तोत्रसुधा ।
( २ )
मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा ॥
कीति हि वा नार्जयते हिमाभां पुमान्स जातोऽपि मृतो मतं मे ॥३६॥
मत्स्य, १४८.
२८४
आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः ॥
परं परोपकारार्थं यो जीवति स जीवति ॥ ३६॥
नात्युच्चं मेरुशिखरं नातिनीचं रसातलम् ॥
व्यवसायः सखा यस्य नास्ति दूरे महोदधिः ||
स्कान्द, काशीखण्ड, ४७,
Ibid, आवन्त्यखण्ड, च.लि.मा., ६३.
परिशिष्टम् ( ब )
ललितासहस्रनामस्तोत्रम्
( नारदीय, पूर्वखण्ड, ८९ )
अथ नाम्नां सहस्त्रं ते वक्ष्ये सावरणार्चनम् । षोडशानामपि मुने
स्वस्वक्रमगतात्मकम् ॥३९॥ ललिता चापि वा कामेश्वरी च भगमालिनी ।
नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥४०॥ वज्रेश्वरी तथा दूती
त्वरिता कुलसुन्दरी | नित्या संवित्तथा नीलपताका विजयाह्वया ॥४१॥
सर्वमङ्गलिका चापि ज्वालामालिनिसंज्ञिता | चित्रा चेति क्रमान्नित्याः
षोडशापीष्टविग्रहाः ॥४२॥ कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे
वशिनी चापि कामेशी मोहिनी विमलारुणा ||४३॥ तपिनी च तथा सर्वेश्वरी
चाप्यथ कौलिनी । मुद्राणंतनु रिष्वर्णरूपा चापार्णविग्रहा ॥४४॥ पाशवर्णशरीरा
चाकुर्वर्णसुवपुर्द्धरा | त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥४५॥
सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा । नमस्कृतिस्तथा संक्षोभणी
विद्रावणी तथा ॥४६॥ आकर्षणी च विख्याता तथैवावेशकारिणी| उन्मादिनो
महापूर्वा कुशाथो खेचरी मता ॥४७॥ बीजा शक्त्युत्थापना च स्थूलसूक्ष्म-
पराभिधा अणिमा लघिमा चैव महिमा गरिमा तथा ॥४८॥ प्राप्तिः
प्रकामिता चापि चेशिता वशिता तथा | भुक्तिः सिद्धिस्तथेवेच्छा सिद्धिरूपा

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP