English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 69

Puran Kavya Stotra Sudha - Page 69

Puran Kavya Stotra Sudha - Page 69


५४
पुराणकाव्यस्तोत्रसुधा |
२१८ कुलत्रयकृतं कीर्त्या निजया घवलीकृतम् ॥
कृष्णं करोत्यकृत्येन नारी दीपशिखेव तु ॥ ६९ ॥
२१९ धर्मवृक्षस्य वाताली चित्तपद्मशशिप्रभा ||
सृष्टा कामार्णवग्राही केन मोक्षदृढार्गला ॥ ७० ॥
२२० कारासंतानकूटस्य संसारवनवागुरा ||
स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥ ७१ ॥
२२१ वेघसा बन्धनं किचिन्नृणामन्यदपश्यता ||
स्त्रीरूपेण ततः कोऽपि पाशोऽयं सुदृढः कृतः ॥ ७२ ॥
२२२ परं स्त्रीणां स्वभावोऽयं सर्वासां सुरसत्तमाः ।।
अपि सह्यो वज्रपातः सपत्न्या च पुनः कथा ॥ ६॥
२२३ लक्ष्म्याः सर्वत्र गामिन्या दोषो नैव प्रजायते ॥
यथा सर्वमयो विष्णुर्न दोषैरनुभूयते ॥ ३९ ॥
२२४ बान्धवेषु चिरं वासो नारीणां न यशस्करः ॥
मनोरथा बान्धवानां नार्या भर्तृगृहे स्थितिः ॥ ९८ ॥
२२५ अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि
२२६ तावर्द्धयं तपः सत्यं तावत्स्यैर्यं कुलत्रपा ||
यावत्पश्यति नो नारोमेकान्ते च विशेषतः ॥
Ibid, प्रभासखं., ११.
॥ १२५ ॥
Ibid, प्र. क्षे. मा., ३३.
७० ॥
Ibid, १५८.
Ibid, १९३.
Ibid, २३९.
Ibid, अर्बुदखं., ३६.
५. माता.
२२७ गर्भक्लेशे परं दुःखं माता जानाति यादृशम् ॥
वात्सल्यं चाधिक मातुर्दृश्यते न तु षैतृकम् ॥ २१ ॥
२२८ गुरुणामेव सर्वेषां माता गुरुतरा स्मृता ॥
एकस्यापि सुतस्यैव न दृष्टा निष्कृतिः श्रुतौ ॥ २२ ॥
२२९ गते पितरि पञ्चत्वं माता पुत्रस्य निष्कृतिः ॥
न च मातृविहीनस्य ममत्वं कुरुते पिता ॥ २३ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP