English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 298

Puran Kavya Stotra Sudha - Page 298

Puran Kavya Stotra Sudha - Page 298


परिशिष्टानि - ललितासहस्रनामस्तोत्रम्
२८५
च कीर्तिता |॥४९॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥५०॥ कामा बुद्धिरहंकार-
शब्दस्पर्शस्वरूपिणी । रूपरूपा रसाह्वा च गन्धवित्तवृतिस्तथा ॥५१॥
नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी । कुसुमा मेखला चापि मदना
मदनातुरा ||५२|| रेखा संवेगिनी चैव ह्यडकुशा मालिनीति च । संक्षोभिणी
तथा विद्राविण्याकर्षणरूपिणी ॥५३॥ आह्लादिनीति च प्रोक्ता तथा
संमोहिनीति च । स्तंभिनी जंभिनी चैव वशंकर्यथ रञ्जिनी ॥५४॥ उन्मादिनी
तथैवार्थसाधिनीति प्रकीर्तिता। संपत्तिपूर्णा सा मन्त्रमयो द्वंद्वक्षयंकरी ॥५५॥
सिद्धिः संपत्प्रदा चैव प्रियमङ्गलकारिणी । कामप्रदा निगदिता तथा
दुःखविमोचिनी |॥५६॥ मृत्युप्रशमनी चैव तथा विघ्ननिवारिणी । अंगसुन्दरिका
चैव तथा सौभाग्यदायिनी ॥५७|| ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पंचमी ।
विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥५८॥ तथानन्दमयी रक्षा रूपेप्सित
फलप्रदा । जयिनी विमला चाथ कामेशी वञ्त्रिणी भगा ॥५९॥
त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी । सर्वसंक्षोभणगता सौभाग्य-
प्रदसंस्थिता ||६०॥ सर्वार्थसाधकागारा सर्वरोगहरास्थिता। सर्वरक्षाकरास्थाना
सर्वसिद्धिप्रदस्थिता ॥६१॥ सर्वानन्दमयाधारबिन्दुस्थान शिवात्मिका | प्रकृष्टा
च तथा गुप्ता ज्ञेया गुप्ततरापि च ||६२|| संप्रदायस्वरूपा च कुलकौल-
निगर्भगा | रहस्यापरापरप्राकृत्तथैवातिरहस्यका ||६३|| त्रिपुरा त्रिपुरेशी च
तथैव पुरवासिनी । श्रीमालिनी च सिद्धान्ता महात्रिपुरसुन्दरी ||६४॥
नवरत्नमयद्वीपनवखण्डविराजिता । कल्पकोद्यान संस्था च ऋतुरूपेन्द्रियार्चका ॥
कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका | तत्त्वाग्रहाभिधा मूर्तिस्तथैव
विषयद्विपा ॥६६॥ देशकालाकारशब्दरूपा संगीतयोगिनी । समस्तगुप्तप्रकट-
सिद्धयोगिनियुक् ||६७|| वह्निसूर्येन्दुभूताहा तथात्माष्टाक्षराह्वया ।
पंचधार्चास्वरूपा च नानाव्रतसमाह्वया ॥६८॥ निषिद्धाचाररहिता सिद्धचिह्न -
स्वरूपिणी । चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ||६९|| दमनादिसम-
भ्यर्चा षट्कर्मा सिद्धिदायिनी। तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥७०॥
वायोश्यनङगकुसुमा तथैवानङगमेखला । अनङ्गमदनानगमदनातुरसाह्वया ॥
मददेगिनिका चैव तथा भुवनपालिनी । शशिलेखा समुद्दिष्टा गतिलेखाह्वया
मता ॥७२॥ श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा | मनोहरा समाख्याता

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP