English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 256

Puran Kavya Stotra Sudha - Page 256

Puran Kavya Stotra Sudha - Page 256


स्तो त्र यो गः — देवीसहस्रनामस्तोत्रम्
२४१
ब्रह्मरूपिणी ॥८६|| वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्ति दि स्थिता । अपां योनिः
स्वयम्भूतिर्मानसी तत्त्वसम्भवा ||८७|| ईश्वराणी च शर्वाणी शङ्ककरार्द्ध-
शरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥८८॥ महेश्वर-
समुत्पन्ना भुक्तिमुक्तिफलप्रदा। सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥८९॥
ब्रह्मेन्द्रोपेन्द्रनमिता शङकरेच्छानुर्वातनी । ईश्वरार्द्धासनगता महेश्वरपति-
व्रता ||९०॥ सकृद्विभाता सर्वात्तिसमुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री
परमानन्ददायिनी ॥९१|| गुणाढ्या योगजा योग्या ज्ञानमूर्तिविकासिनी ।
सावित्री कमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥९२|| सरोजनिलया गडगा
योगनिद्रा सुरादिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥१३॥
वाग्देवी वरदा वाच्या कोतिः सर्वार्थसाधिका | योगोश्वरी ब्रह्मविद्या महाविद्या
सुशोभना ॥९४॥ गुह्य विद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्व-
म्भरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥९५॥ नीति: सुनीतिः सुकृतिर्माधवी
नरवाहिनी | पूज्या विभावती सौम्या भोगिनी भोगशायिनी ॥९६|| शोभा
च शडकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी नम्या सुन्दरी
कामचारिणी ||९७|| महानुभावा सत्त्वस्था महामहिषमद्दिनी | पद्मनाभा
पापहरा विचित्रमुकुटाङ्गदा ||९८॥ कान्ता चित्राम्बरधरा दिव्याभरण-
भूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविर्वाद्धनी ॥९९॥ नियन्त्री यन्त्र-
मध्यस्था नन्दिनी भद्रकालिका ॥ आदित्यवर्णा कौबेरी मयूरवरवाहना
॥१००|| वृषासनगता गौरी महाकाली सुराचिता ॥ अदितिनियता रौद्रा
पद्मगर्भा विवाहना ॥१०१॥ विरूपाक्षी लेलिहाना महासुरविनाशिनी ।
महाफलानवद्याऊगी कामरूपा विभावरी ॥१०२॥ विचित्ररत्नमुकुटा प्रणतात्ति-
प्रभञ्जनी | कौशिकी कर्षणी रात्रिस्त्रिदशात्तिविनाशिनी ॥१०३॥ बहुरूपा
स्वरूपा च विरूपा रूपवर्जिता । भक्तात्तिशमनी भव्या भवतापविनाशिनी
॥१०४|| निर्गुणा नित्यविभवा निःसारा निरपत्रपा | तपस्विनी सामगोति-
र्भवाडक निलयालया ||१०५|| दीक्षा विद्याधरी दोप्ता महेन्द्रविनिपातिनी ।
सर्वातिज्ञायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १०६ || सर्वेश्वरप्रिया भार्या
समुद्रान्तरवासिनी । अकलङका निराधारा नित्यसिद्धा निरामया ॥ १०७॥
कामधेनुर्बृहद्गर्भा धोमती मोहनाशिनी । निःसङ्कल्पा
निरातङका विनया

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP