English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 232

Puran Kavya Stotra Sudha - Page 232

Puran Kavya Stotra Sudha - Page 232


स्तो त्र योगः - अपराजितास्तवनम्
विविवरास विलास विलासितं नववबूरववृतपराक्रमम् ॥
मदविघूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥१७॥
अमलकमलनेत्रं चारुचन्द्रावतंसं सकलगुणगरिष्ठं कामिनीकामरूपम् ||
पतिपरितापं डाकिनीना शहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ॥११॥
सबलबलविघातं क्षेत्रपालंकपालं विकटकटिकरालं ह्याट्टहासं विशालम् ||
करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनायम् ||१९||
भवभयपरिहारं योगिनोत्रासकारं सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् ॥
मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम् ॥२०॥
चतुर्भुजं शखगदाघराऽऽवुधं पीताम्बरं सान्द्रपयोदसौभगम् ॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं शोलप्रदं शङ्कररक्षणं भजे ॥२१॥
लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् ॥
कोर्त्याभिरामं तपसाभिरामं तं भूतनाथं शरणं प्रपद्ये ॥२२॥
आद्यं ब्रह्म सनातनं शुचिपरं सिद्धिप्रदं कामदं
सेव्यं भक्तसमन्वितं हरिहर : सृष्ट्यासह (:) साघुभिः ॥
योग्यं योगविचारितं युगधरं योग्याननं योगिनं
वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ||२३||
[ भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ||
दुःस्वप्ननाशनं तस्य वाञ्छितार्थफलं भवेत् ॥ २४ ॥
राजद्वारे विवादे च सङ्ग्रामे सङकटे तथा ॥
राज्ञा क्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगते तथा ॥२५॥
वारिद्रयदुःखनाशाय पठितव्यं समाहितः ||
न तेषां जायते किञ्चिद्द र्लभं भुवि वाञ्छितम् ॥२६॥ ]
देवा ऊचु:-
४९ अपराजितास्तवनम्
मार्कण्डेय, अ. ८२ )
नमो देव्यै महादेव्यं शिवायै सततं नमः ||
नमः प्रकृत्यै भद्रायै नियतः प्रणताः स्म ताम् ॥७॥
२८
२१७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP