English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 310

Puran Kavya Stotra Sudha - Page 310

Puran Kavya Stotra Sudha - Page 310


परिशिष्टानि –गङ्गासहस्रनामस्तोत्रम्
२९७
सदनकवरान्विता | प्रेमपर्यडकनिलया तेजोमण्डलमध्यगा ॥९५॥ कृष्णाङ्ग-
गोपनाऽभेदा लीलावरणनायिका सुवासिन्धुसमुल्लासामृतास्यन्दविधायिनी
||९६॥ कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया | अचिन्तनगुणग्रामा
कृष्णलोला मलापहा ॥९७|| राससिन्धुशशाङका च रासमण्डलमण्डिनी ।
नतव्रता सिहरीच्छा सुमूर्तिः सुरवन्दिता ॥९८॥ गोपी चूडामणिर्गोपो गणेडचा
विरजाधिका। गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥९९॥ गोपधामा
सुदामाम्बा गोपाली गोपमोहिनी | गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका
||२००|| वीणादिघोषनिरता रासोत्सवविकासिनी | कृष्णचेष्टा परिज्ञाता
कोटिकन्दर्पमोहिनी || २०१॥ श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ||२|| कृष्णाभिलाषिणी कृष्णप्रेमानुगह-
वाञ्छिता | क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ||३|| प्रकृति:
परमानन्दा नोपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चाइनितम्बिनी
||४|| स्मरकेलिनिधाना च गण्डताटंकमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या
मदमन्थरा ॥५॥ कृष्णचिन्ता प्रेम चिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता
भावचिन्ता शुद्धचिन्ता महारसा ॥६॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिवनि-
न्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥७|| रासभावा प्रियाश्लिष्टा
प्रेष्ठा प्रथमनायिका | शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥८॥ सुप्रभावा
शुभाचारा स्वर्णदी नर्मदाम्बिका | गोमती चन्द्रभागेड्या सरयूस्तात्र पणिसू:
||९|| निष्कलङकचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्म-
रूपस्य नारद ॥ २१०॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । पापापहं वैरिहर
राधामाधवभक्तिदम् ॥१२॥ नमस्तस्मै भगवते कृष्णायाकुण्ठ मेघसे | राधा-
सङ्गसुधासिन्धो नमो नित्यविहारिणे ॥२१३॥
परिशिष्टम् (ड)
-
गङ्गासहस्रनामस्तात्रम्
( स्कान्द, काशीखण्ड, २९ )
स्कन्द उवाच-
ॐ नमो गडगावेव्यै ॐकाररूपिण्यजरातुलाऽमृतत्रवा । अत्युदाराऽभयाऽ-
शोकाऽलकनन्दाऽमृताऽमला ॥१७॥ अनायवत्सलामोधाऽपां योनिरमृतप्रदा।
३८

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP