English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 315

Puran Kavya Stotra Sudha - Page 315

Puran Kavya Stotra Sudha - Page 315


३०२
पुराणकाव्यस्तोत्रसुधा |
स्वादुसलिला फांटपथ्यजलाविला ॥१५॥ विश्वमाता च विश्वेशो विश्वा-
विश्वेश्वरप्रिया | ब्रह्मण्या ब्रह्मकृद्ब्राह्मी ब्रह्मिष्ठा विमलोदका ||१६|| विभा-
वरी च विरजा विक्रान्तानेकविष्टपा | विश्वमित्रं विष्णुपदी वैष्णवी वैष्णव-
प्रिया ॥ १७॥ विरूपाक्ष प्रियकरी विभूतिविश्वतोमुखी । विपाशा वैबुधी वेद्या
वेदाक्षररसखवा ||१८|| विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी । वरदा
विप्रकृष्टा च वरिष्ठा च विशोधनी ॥१९॥ विद्यावरी विशोका च वयोवृन्द-
निषेविता । बहूदका बलवती व्योमस्था विबुधप्रिया ||१२०॥ वाणी वेदवती
वित्ता ब्रह्मविद्यातरंगिणी । ब्रह्माण्ड कोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ||२१||
ब्रह्मेशविष्णुरूपा च बुद्धिविभववधिनी । विलासिसुखदा वैश्या व्यापिनी च
वृषारणिः ॥२२॥ वृषाङकमौलिनिलया विपन्नात्तिप्रभञ्जिनी | विनीता
विनता ब्रघ्नतनया विनयान्विता ||२३|| विपञ्चीवाद्यकुबला वेणुश्रुति-
विचक्षणा | वचंस्करी बलकरी वलोन्मूलितकल्मषा ||२४|| विपाप्मा विगता-
तडका विकल्पपरिर्वाजता। वृष्टिकर्त्री वृष्टिजला विधिविच्छिन्नबन्धना ॥ २५॥
व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् । वसुधारा वसुमती विचित्राङ्गी
विभावसुः ||२६|| विजया विश्वबीजं च वामदेवी वरप्रदा । वृषाश्रिता
विषघ्नी च विज्ञानोम्यंशुमालिनी ||२७|| भव्या भोगवती भद्रा भवानी भूत-
भाविनी | भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥२८॥ भुक्तिमुक्तिप्रदा
भेशी भक्तस्वर्गापवर्गदा। भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥ २९ ॥
भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा । भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः
||१३०॥ भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा । भूरिदा भक्तिसुलभा
भाग्यवद्दृष्टिगोचरी ||३१|| भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।
भिक्षणीया भिक्षुमाता भावाभावस्वरूपिणी ||३२|| मन्दाकिनी महानन्दा
माता मुक्तितरंगिणी | महोदया मधुमती महापुण्या मुदाकरी ||३३|| मुनि-
स्तुता मोहहंत्री महातीर्था मधुलवा | माधवी मानिनी मान्या मनोरथपथातिमा
||३४|| मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता | महावेगवती मेव्या
महामहिमभूषणा ||३५|| महाप्रभावा महती मीनचञ्चललोचना | महा-
कारुण्यसंपूर्णा मद्धिश्च महोत्पला ॥३६॥ मूर्तिमन्मुक्तिरमणी मणिमाणिक्य-
भूषणा । मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥ ३७॥ महापातकराशिघ्नी
महादेवार्द्धहारिणी । महोमिमालिनी मुक्ता महादेवी मनोन्मनी ||३८||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP