English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 166

Puran Kavya Stotra Sudha - Page 166

Puran Kavya Stotra Sudha - Page 166


का व्य यो गः - दक्षिणापथवर्णनम्
पर्वतोऽपि महानादं हरपादतलाहतः ॥
भ्रमिभिभ्रंमयंस्तत्र महीं सपुरकाननाम् ॥ ६२ ॥
हस्तकांञ्चतुराशीति स ससर्ज सदाशिवः ॥
ललाटफलकस्वेदात्सूतमागघबंदिनः || ६३ ||
महेशहृदयाज्जाता गंधर्वा विश्वगायकाः ॥
ते मूर्त्ता देवदेवस्य सुरंगालयसंयुताः ॥ ६४ ॥
ऊर्जशुक्लचतुर्दश्यां प्रसन्ना गिरिजा तदा ॥
समाप्तव्रतचर्यः स ईश्वरोऽपि तदा बभौ ॥ ६८ ॥
१५१
२१. दक्षिणापथत्रर्णनम्
( स्कान्द, काशीखण्ड, अ. २. )
[ Here is a very beautiful description of Daksināpatha]
लवंगैलामृगमदचन्द्रचन्दनचचिताम् ॥ ७ ॥
ताम्बूलीरागरक्तौष्ठों द्राक्षास्तबकसुस्तनोम् ||
लवलोवल्लिदोर्बल्लीं ककोलीपल्लवाङगुलिम् ॥ ८ ॥
मलयानिलनिःश्वासां क्षोरोदकवराम्बराम् ॥
त्रिकूटस्वर्णरत्नाङ्ग सुवेलाद्रिनितम्बिनीम् ॥ ९॥
कावेरीगौतमीजंघां चोलचोलांशुकावृताम् ||
सह्यदर्दुरवक्षोजां कांतीकाञ्चीविभूषणाम् ॥ १० ॥
सुकोमलमहाराष्ट्रोवाग्विलासमनोहराम् ||
अद्यापि न महालक्ष्मीर्या विमुञ्चति सद्गुणाम् ॥ ११ ॥
| सुदक्षदक्षिणामाशामाशानायः प्रतस्थिवान् ॥ १२ ॥]

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP