English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 88

Puran Kavya Stotra Sudha - Page 88

Puran Kavya Stotra Sudha - Page 88


व्यवहारचातुर्ययोगः– धन - दारिद्र्यम्
१० घन - दारिद्रयम्
४३२ आदरं राजसदसि धनेन लभते नरः ॥
सुभटः शत्रुसङ्ग्रामे विक्रमेण यथा जयम् ॥ ३७॥
४३३ गृहस्थस्तु घनं प्राप्य परां पुष्टि व्रजत्यलम् ॥
शरत्परिणतं सस्य मनड्वानिव विपते ॥ ३८ ॥
४३४ घनिनं न विमुञ्चन्ति बान्धवोऽन्ये च ये जनाः ॥
मधुमत्सुमनो युक्तं पादपं मधुपा इव ॥ ३९ ॥
४३५ घनाभावेन गृहिणां कृशत्वमुपजायते ||
सर्वतो ग्रीष्मसमये त्वम्भसां सरसामिव ॥ ४० ॥
४३६ [ तद्धनं वर्तते भूरि गृहे तव विज्ञांपते ॥
कुतः कृशत्वमङगानां गोप्य चेन्न वदाद्य मे ॥ ४१ ॥ ]
पद्म, उ. खं.,
४३७ घनाद्धर्मः प्रभवति धनाच्च विपुलं यशः ॥
घनात्कुलमवाप्नोति भवेतिक वा धनादृते ॥ २५ ॥
४३८ धनहीनं जनं दृष्ट्वा सखापि हि पलायते ॥
मेघ शरद्यम्बुहीनं खण्डं खण्डं नयेन्महत् ॥ २६ ॥
४३९ खादित प्राप्यते यावत्तावदेव हि बान्धवाः ||
१०
घन यस्य कुलं तस्य बुद्धिस्तस्य स पण्डितः ॥ २७ ॥
४४० अर्थविहीनः पुरुषो जीवन्नपि मृतोपमः ॥
धर्मार्थविद्यार्जनतो मतिर्यस्य निवर्तते ॥ २८ ॥
४४१ ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम् ॥
कर्तव्यः सततं धर्मश्चाजितव्यं सदा घनम् ।। २९ ।।
४४२ शिक्षितस्य सदा विद्या पुभिरेवं विचक्षणः ॥
दानाद्वनं च विद्या च वर्धते प्रतिवासरम् ॥ ३० ॥
४४३ धर्मस्तु वर्धते दानानधनेन विना नृणाम् ॥
काष्ठं तृणं तुषं वापि सम्प्राप्य न परित्यजेत् ॥
पुमान्सञ्चयशीलो हि कदाचित्रावसोदति ॥ ३२ ॥
७३
२०१.
Ibid, ऋि. खं,

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP